04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam: Difference between revisions

line spacing
(line spacing)
(line spacing)
Line 168:
 
<big>१. <u>पूर्वोपस्थितनिमित्तकम्‌ अन्तरङ्गम्‌</u></big>
 
 
<big>पूर्वोपस्थितनिमित्तकस्याप्यन्तरङ्गत्वात्‌ | यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते, तदप्यन्तरङ्गम्‌ |</big>
 
 
 
<big>अस्य बोधनार्थं दृष्टान्तो दीयते—</big>
 
<big>सिव्‌-धातुः + न-प्रत्ययः → स्योन-शब्दः | 'न' इति उणादि-प्रत्ययः (३.९) | सर्वे उणादि-प्रत्ययाः कृत्‌-प्रत्ययाः |</big>
 
<big>'सिव्‌ + न' इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिर्भवति— '''लोपो व्योर्वलि''' (६.१.६६), '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''पुगन्तलघूपधस्य च''' (७.३.८६) | त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन्‌ विषये चिन्तनीयम्‌ |</big>
 
<big>'''लोपो व्योर्वलि''' (६.१.६६) = वल्‌-प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''व्योः लोपः वलि''' |</big>
Line 184 ⟶ 188:
 
 
<big>दृष्टान्तः तुक्‌-सहित्‌-छकारस्य स्थाने शकारादेशः—</big>
 
<big>पाप्रच्छ्‌ + '''मि''' → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → पाप्रश्मि</big>
 
 
653

edits