04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(One intermediate revision by the same user not shown)
Line 36:
<big>आकारान्तधातूनां कृते—</big>
 
<big>अङ्गकार्यम्‌ = '''आटोआतो लोप इटि च''', '''श्नाभ्यस्तयोरातः''', '''आतो युक्‌ चिण्कृतोः'''|</big>
 
<big>प्रत्ययाः विहिताः = '''आतोऽनपुसर्गे कः''', '''आतो मनिन्‌-क्वनिब्‌-वनिपश्च''', '''आतो युच्''' |</big>
Line 89:
 
<big><br />
वैयाकरणसिद्धान्तकौमुद्याम्‌ एकैकधातोः दश दश लकाराः क्रमेण साध्यन्ते | प्रथमधातुः दशापिदशसु अपि लकारेषु प्रदिशति; पुनः द्वितीयधातुः पुनः दशापिदशसु अपि लकारेषु प्रदिशति | अयं क्रमः वैज्ञानिको न | अनेन कस्यापि लकारस्य सम्यक्‌ बोधो न जायते | अनेन विद्यार्थिनां प्रचुरः सङ्घर्षः अपेक्षितः | तावता कष्टेनापि नैपुण्यं न भवति | यत्र यत्र संस्कृतस्य व्याकरणपाठः क्रियते, तत्र तत्र एतादृशी गतिः | अत्यन्तं सङ्घर्षः, समयः अधिकः, फलं न्यूनम्‌ | फलम्‌ इत्युक्ते प्रक्रियाः ज्ञातव्याः अपि च साधितानि रूपाणि व्यवहरणीयानि | फलाभावः किमर्थमिति चेत्‌, अत्यन्तं दीर्घकालात्‌ इदानीं यावत्‌ यः परम्परागतः पाठ्यक्रमः अनुक्रियते, सः नैव तर्कपूर्णः | एकस्य धातोः कृते साक्षात्‌ लट्‌, लिट्‌, लुट्‌, लृट्‌, लोट्‌, लङ्‌‍ इत्यादि क्रमः, सः केवलं वर्णमालानुसारेण प्रवर्तते; अत्र प्रक्रियायाः न कोऽपि सम्बन्धः; दूरात्‌ अपि सम्बन्धः न |</big>
 
<big><br />
Line 102:
 
<big><br />
तर्हि, यथा उक्तम्‌ मातुः पद्धतिम्‌ अधिकृत्य आर्धधातुकलकाराणां कृते सर्वे धातवः‌ क्रियन्ते एकस्मिन्‌ एव लकारे | प्रत्येकं लकारस्य सर्वं कार्यं एकस्मिन्‌ स्थाने सङ्गृहीतम्‌ | वृतान्ते लिट्लकारः | लिट्‌लकारस्य सर्वाणि सम्बद्ध-सूत्राणि, सर्वं लिट्‌-सम्बद्धं कार्यम्‌ मात्रा एकस्मिन्‌ अध्याये स्थापितम्‌ | लिट्‌-लकारः आर्धधातुकः अतः धातुगण-सम्बद्धं किमपि कार्यं नास्ति | तथापि सिद्धान्तकौमुद्यां दशगणेषु पृथक्तया, एकैकस्मिन्‌ गणे विभागेन लिट्‌लकारः क्रियते | परन्तु मातुः पाठे यतः लिट्‌लकारः आर्धधातुकः, अतः सर्वेषां धातूनां लिट्‌-सम्बद्धकार्यं एकत्र भवति एकस्मिन्‌ एव अध्याये | धातवः कस्मिनपिकस्मिन्नपि गणे भवन्तु नाम, लिटः कृते सर्वे धातवः एकत्र एव भवन्ति |</big>
 
<big><br />
Line 191:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/59/5893/%E0%A5%A6%E0%A5%AF_-_%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%83_%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B5%E0%A5%88%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C8D_.pdf ०९ - मातुः पाठस्य वैलक्षण्यम्‌.pdf (54k)]
 
 
 
page_and_link_managers, Administrators
5,094

edits