04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(11 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:08 - मातुः पाठस्य वैलक्षण्यम्‌}}
'''<big>किमर्थं पाणिनीयव्याकरणस्य अध्ययनार्थं नूतना पद्धतिः ?</big>'''
 
Line 20 ⟶ 21:
<big><br />
'''<u>१-अ) धातुक्रमः</u>'''</big>
 
 
<big>वयं जानीमः यत्‌ पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम्‌ अनुसृत्य आयोजितानि—पुंसि अकारान्तशब्दाः, देव इव; इकारान्तशब्दाः, मुनि इव; उकारान्तशब्दाः, गुरु इव; ऋकारान्तशब्दाः, कर्तृ इव | स्त्रियां लता, नदी, मति, धेनु, मातृ; क्लीबे वन, मधु, वारि अपि तथा | नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमश्चेत्‌, बहून्‌ शब्दान्‌ जानीमः एव | अपि च प्रक्रियादृष्ट्या, सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव | रामशब्दस्य व्युत्पत्तिः प्रदर्शिता; इयं च व्युत्पत्तिः सर्वेषाम्‌ अकारान्त-पुंलिङ्गशब्दानां कृते प्रतिनिधिः | तथैव अग्रेऽपि सर्वेषां प्रातिपदिकानां कृते इति |</big>
Line 34 ⟶ 36:
<big>आकारान्तधातूनां कृते—</big>
 
<big>अङ्गकार्यम्‌ = '''आटोआतो लोप इटि च''', '''श्नाभ्यस्तयोरातः''', '''आतो युक्‌ चिण्कृतोः'''|</big>
 
<big>प्रत्ययाः विहिताः = '''आतोऽनपुसर्गे कः''', '''आतो मनिन्‌-क्वनिब्‌-वनिपश्च''', '''आतो युच्''' |</big>
Line 53 ⟶ 55:
 
<big>ॠकारान्तधातूनां कृते— '''ॠदोरप्‌'''</big>
 
 
<big>अतः सूत्राणि दृष्ट्वा अजन्तधातूनाम्‌ अन्तिमस्वरम्‌ अनुसृत्य क्रमः स्वाभाविकः |</big>
 
<big><br />
<u>हलन्तधातवः</u></big><big><br />
 
<big><br />
हलन्तधातूनाम्‌ उपधाम्‌ अनुसृत्य सूत्राणि विरचितानि पाणिनिना—</big>
 
Line 76 ⟶ 77:
 
<big><br />
एवं च मातुः पाठे एकः धातुः बहूनां धातूनां प्रतिनिधिः भवति | यथा बुध्‌ धातुः; बुध्‌ उदुपधधातुः | उपधायां ह्रस्वः उकारः यस्य धातोः, सः उदुपधधातुः | भ्वादिगणे ६४ उदुपधदातवःउदुपधधातवः सन्ति अपि च मातुः धातुपाठे सर्वे भ्वादिगणीयाः उदुपधधातवः एकत्र तया सङ्गृहीताः | एषाम्‌ उदुपधधातूनां सार्वधातुकलकाराणां तिङन्तरूपाणां कृते कानि कानि सूत्राणि अपेक्षितानि, तानि अपि सर्वाणि दत्तानि तत्त्रैवतत्रैव | अतः अनेन एका एव उदुपधधातोः प्रक्रिया ज्ञायते चेत्‌, ६४ धातूनां प्रक्रिया ज्ञाता | अयं प्रतिनिधि-सिद्धान्तः सर्वत्र विहितः मात्रा, यतः पाणिनीयसूत्राणि तथैव सन्ति |</big>
 
<big><br />
Line 88 ⟶ 89:
 
<big><br />
वैयाकरणसिद्धान्तकौमुद्याम्‌ एकैकधातोः दश दश लकाराः क्रमेण साध्यन्ते | प्रथमधातुः दशापिदशसु अपि लकारेषु प्रदिशति; पुनः द्वितीयधातुः पुनः दशापिदशसु अपि लकारेषु प्रदिशति | अयं क्रमः वैज्ञानिको न | अनेन कस्यापि लकारस्य सम्यक्‌ बोधो न जायते | अनेन विद्यार्थिनां प्रचुरः सङ्घर्षः अपेक्षितः | तावता कष्टेनापि नैपुण्यं न भवति | यत्र यत्र संस्कृतस्य व्याकरणपाठः क्रियते, तत्र तत्र एतादृशी गतिः | अत्यन्तं सङ्घर्षः, समयः अधिकः, फलं न्यूनम्‌ | फलम्‌ इत्युक्ते प्रक्रियाः ज्ञातव्याः अपि च साधितानि रूपाणि व्यवहरणीयानि | फलाभावः किमर्थमिति चेत्‌, अत्यन्तं दीर्घकालात्‌ इदानीं यावत्‌ यः परम्परागतः पाठ्यक्रमः अनुक्रियते, सः नैव तर्कपूर्णः | एकस्य धातोः कृते साक्षात्‌ लट्‌, लिट्‌, लुट्‌, लृट्‌, लोट्‌, लङ्‌‍ इत्यादि क्रमः, सः केवलं वर्णमालानुसारेण प्रवर्तते; अत्र प्रक्रियायाः न कोऽपि सम्बन्धः; दूरात्‌ अपि सम्बन्धः न |</big>
 
<big><br />
Line 94 ⟶ 95:
 
<big><br />
मातुः क्रमः आहत्य—</big><big><br />
 
<big><br />
a) सार्वधातुकलकाराणां कृते लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ संङ्गृहीताः | दशसु गणेषु पृथक्तया एते चत्वारः लकाराः साध्यन्ते ‌| | एकैकस्य गणे यावन्तः धातवः सन्ति, सर्वे मातृपाठे अन्तर्भूताः | सर्वे धातवः पूर्वोक्त-पद्धत्या आयोजिताः—अजन्तधातवः अन्तिमस्वरम्‌ अनुसृत्य अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातवः उपधाम्‌ अनुसृत्य अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |</big>
 
Line 103 ⟶ 102:
 
<big><br />
तर्हि, यथा उक्तम्‌ मातुः पद्धतिम्‌ अधिकृत्य आर्धधातुकलकाराणां कृते सर्वे धातवः‌ क्रियन्ते एकस्मिन्‌ एव लकारे | प्रत्येकं लकारस्य सर्वं कार्यं एकस्मिन्‌ स्थाने सङ्गृहीतम्‌ | वृतान्ते लिट्लकारः | लिट्‌लकारस्य सर्वाणि सम्बद्ध-सूत्राणि, सर्वं लिट्‌-सम्बद्धं कार्यम्‌ मात्रा एकस्मिन्‌ अध्याये स्थापितम्‌ | लिट्‌-लकारः आर्धधातुकः अतः धातुगण-सम्बद्धं किमपि कार्यं नास्ति | तथापि सिद्धान्तकौमुद्यां दशगणेषु पृथक्तया, एकैकस्मिन्‌ गणे विभागेन लिट्‌लकारः क्रियते | परन्तु मातुः पाठे यतः लिट्‌लकारः आर्धधातुकः, अतः सर्वेषां धातूनां लिट्‌-सम्बद्धकार्यं एकत्र भवति एकस्मिन्‌ एव अध्याये | धातवः कस्मिनपिकस्मिन्नपि गणे भवन्तु नाम, लिटः कृते सर्वे धातवः एकत्र एव भवन्ति |</big>
 
<big><br />
Line 131 ⟶ 130:
 
<big><br />
मात्रा सर्वं अङ्गकार्यं समाहृत्य उच्यते, नाम तस्याः समग्रं चिन्तनम्‌ | तया द्विसहस्रस्य धातूनां क्रमः व्यवस्थापितः सूत्राणाम्‌ अनुसारम्‌ | इदम्‌ आयोजनम्‌ अङ्गकार्यानुसारेण एव कृतम्‌ | यथा '''अत‌ उपधायाः''' इत्यादीनि सूत्रणिसूत्राणि सन्ति, अतः अदुपधधातवः सङ्गृहीताः | '''पुगन्तलघूपधस्य च''' इत्यस्ति, अतः इगुपधधातवः सम्मिलिताः | '''अतो लोपः''', '''अतो गुणे''', '''अतो दीर्घो यञि''', तदनुसारं सर्वेषाम्‌ अदन्तानाम्‌ अङ्गानां सङ्ग्रहणम् अक्रियत ‌| यथा पाणिनेः सूत्राणि कार्यं विदधति, तेन एव क्रमेण मात्रा धातवः व्यवस्थापिताः | एतावता कदापि केनापि न कृतम्‌ |</big>
 
<big><br />
Line 137 ⟶ 136:
 
<big><br />
वृत्तान्ते, आत्मनेपदे—<u>आत्मनेपदे</u>—</big>
 
<big>अदन्ताङ्गानां कृते लङि‌ सिद्ध-प्रत्ययाः—</big>
Line 164 ⟶ 163:
<big><br />
लङि अकुव इति अङ्गम्‌ | अदन्ताङ्गानां कृते उपरि प्रदर्शिताः सिद्ध-तिङ्प्रत्ययाः |</big>
 
 
<big>अकुव + त → अकुवत</big>
Line 184:
 
<big><br />
अनेन तिङन्तस्य सिद्ध्यर्थं कार्यं प्रकोष्ठत्रये विभक्तम्‌ | अस्मिन्‌ सौकर्यम्‌ अस्ति, तर्कोऽपि अस्ति | स्वस्य वर्गेऽपि मया दृष्टं यत्‌ अनेन पद्धत्या विद्यार्थिनः शीघ्रमेव अवगच्छन्ति, स्वयमेव रूपाणि साधयन्ति च | पूर्वं, सर्वत्र लोके सिद्धान्तकौमुद्या लघुसिद्धान्तकौमुद्या च छात्राणां बहु कष्टं भवति स्म | अद्यापि भवति यत्र तया पद्धत्या अधीयते | अधुना कष्टं समाप्तम्‌ ! छात्राः मातुः पद्धतिम्‌ अवलम्ब्य पठन्ति चेत्‌, न कोऽपि क्लेशः अपि तु आनन्दैवआनन्द एव | पाणिनेः व्यवस्थायां विशिष्टा शक्तिः वर्तते, अद्भुतं लाघवं—यया रीत्या तस्य एकेन एव सूत्रेण महत्‌ कार्यं सिध्यति, तया | मातुः पाठे यतोहि सर्वम्‌ आयोजितं पाणिनेः सूत्रानुसृत्य, अतः तस्याः पद्धतौ सा एव शक्तिः, अपि च तदेव लाघवम्‌ |</big>
 
<big><br />
अन्ते इदमपि वक्तव्यम्‌ अस्ति यत्‌ मातुः चिन्तनं सर्वत्र समग्रं चिन्तनं भवति | न केवलं धातुपाठे, अपितु कृदन्तप्रकरणेऽपि तद्धितप्रकरणेऽपि तदेव समग्रं चिन्तनम्‌ | यथा कृदन्तप्रकरणे यः कोऽपि प्रत्ययः भवतु नाम, यदा तस्य पाठः क्रियते मात्रा, तदा सर्वेषां धातूनां कृते भवति | कृदन्तप्रकरणेऽपि स एव धातुक्रमः, ते एव चतुर्दश धातुवर्गाः अजन्तधातूनां हलन्तधातूनां च | वृत्तान्ते क्तिन्‌ प्रत्ययः; यदा क्तिन्‌ पाठ्यते मात्रा, तदा सर्वेषां धातूनां कृते यत्र यत्र क्तिन्‌ विहितः, तत्र तत्र मातुः चिन्तनम्‌ | आहत्य, न कोऽपि रूपं त्यक्तं; सर्वव्यापकं चिन्तनम्‌ इदम्‌ |</big>
 
<big>Swarup – July 2013</big>
 
<big>---------------------------------</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/59/5893/%E0%A5%A6%E0%A5%AF_-_%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%83_%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B5%E0%A5%88%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C8D_.pdf ०९ - मातुः पाठस्य वैलक्षण्यम्‌.pdf (54k)] Swarup Bhai, Aug 6, 2016, 9:39 PM v.1
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.</big>
 
<big><br />
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[संस्कृतव्याकरणम्‌ - जालस्थानस्य उद्घोषणाः|click here.]]</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
<big>Swarup – July 2013</big>
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/5/58/%E0%A5%A6%E0%A5%AF_-_%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%83_%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B5%E0%A5%88%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C.pdf ०९ - मातुः पाठस्य वैलक्षण्यम्‌.pdf (54k)] Swarup Bhai, Aug 6, 2016, 9:39 PM v.1
page_and_link_managers, Administrators
5,094

edits