04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam: Difference between revisions

no edit summary
m (Protected "08 - मातुः पाठस्य वैलक्षण्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 77:
 
<big><br />
एवं च मातुः पाठे एकः धातुः बहूनां धातूनां प्रतिनिधिः भवति | यथा बुध्‌ धातुः; बुध्‌ उदुपधधातुः | उपधायां ह्रस्वः उकारः यस्य धातोः, सः उदुपधधातुः | भ्वादिगणे ६४ उदुपधदातवःउदुपधधातवः सन्ति अपि च मातुः धातुपाठे सर्वे भ्वादिगणीयाः उदुपधधातवः एकत्र तया सङ्गृहीताः | एषाम्‌ उदुपधधातूनां सार्वधातुकलकाराणां तिङन्तरूपाणां कृते कानि कानि सूत्राणि अपेक्षितानि, तानि अपि सर्वाणि दत्तानि तत्त्रैवतत्रैव | अतः अनेन एका एव उदुपधधातोः प्रक्रिया ज्ञायते चेत्‌, ६४ धातूनां प्रक्रिया ज्ञाता | अयं प्रतिनिधि-सिद्धान्तः सर्वत्र विहितः मात्रा, यतः पाणिनीयसूत्राणि तथैव सन्ति |</big>
 
<big><br />
page_and_link_managers, Administrators
5,094

edits