04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 184:
 
<big><br />
अनेन तिङन्तस्य सिद्ध्यर्थं कार्यं प्रकोष्ठत्रये विभक्तम्‌ | अस्मिन्‌ सौकर्यम्‌ अस्ति, तर्कोऽपि अस्ति | स्वस्य वर्गेऽपि मया दृष्टं यत्‌ अनेन पद्धत्या विद्यार्थिनः शीघ्रमेव अवगच्छन्ति, स्वयमेव रूपाणि साधयन्ति च | पूर्वं, सर्वत्र लोके सिद्धान्तकौमुद्या लघुसिद्धान्तकौमुद्या च छात्राणां बहु कष्टं भवति स्म | अद्यापि भवति यत्र तया पद्धत्या अधीयते | अधुना कष्टं समाप्तम्‌ ! छात्राः मातुः पद्धतिम्‌ अवलम्ब्य पठन्ति चेत्‌, न कोऽपि क्लेशः अपि तु आनन्दैवआनन्द एव | पाणिनेः व्यवस्थायां विशिष्टा शक्तिः वर्तते, अद्भुतं लाघवं—यया रीत्या तस्य एकेन एव सूत्रेण महत्‌ कार्यं सिध्यति, तया | मातुः पाठे यतोहि सर्वम्‌ आयोजितं पाणिनेः सूत्रानुसृत्य, अतः तस्याः पद्धतौ सा एव शक्तिः, अपि च तदेव लाघवम्‌ |</big>
 
<big><br />
page_and_link_managers, Administrators
5,094

edits