04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 189:
अन्ते इदमपि वक्तव्यम्‌ अस्ति यत्‌ मातुः चिन्तनं सर्वत्र समग्रं चिन्तनं भवति | न केवलं धातुपाठे, अपितु कृदन्तप्रकरणेऽपि तद्धितप्रकरणेऽपि तदेव समग्रं चिन्तनम्‌ | यथा कृदन्तप्रकरणे यः कोऽपि प्रत्ययः भवतु नाम, यदा तस्य पाठः क्रियते मात्रा, तदा सर्वेषां धातूनां कृते भवति | कृदन्तप्रकरणेऽपि स एव धातुक्रमः, ते एव चतुर्दश धातुवर्गाः अजन्तधातूनां हलन्तधातूनां च | वृत्तान्ते क्तिन्‌ प्रत्ययः; यदा क्तिन्‌ पाठ्यते मात्रा, तदा सर्वेषां धातूनां कृते यत्र यत्र क्तिन्‌ विहितः, तत्र तत्र मातुः चिन्तनम्‌ | आहत्य, न कोऽपि रूपं त्यक्तं; सर्वव्यापकं चिन्तनम्‌ इदम्‌ |</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/5/58/%E0%A5%A6%E0%A5%AF_-_%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%83_%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B5%E0%A5%88%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C.pdf ०९ - मातुः पाठस्य वैलक्षण्यम्‌.pdf (54k)] Swarup Bhai, Aug 6, 2016, 9:39 PM v.1
<big>Swarup – July 2013</big>
 
<big>---------------------------------</big>
 
<big>Swarup – July 2013</big>
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.</big>
 
<big><br />
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[संस्कृतव्याकरणम्‌ - जालस्थानस्य उद्घोषणाः|click here.]]</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/5/58/%E0%A5%A6%E0%A5%AF_-_%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%83_%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B5%E0%A5%88%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C.pdf ०९ - मातुः पाठस्य वैलक्षण्यम्‌.pdf (54k)] Swarup Bhai, Aug 6, 2016, 9:39 PM v.1
653

edits