04---aShTAdhyAyI-paricayaH/09---pANinIyavyAkraNa-paricayaH-1---prakaraNa-prakriyA-bhedaH: Difference between revisions

m
Protected "09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Changed the Font Size to Big)
m (Protected "09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः}}
''<big>अयं विषयः संस्कृतभारत्याः जाह्नवी-शिबिरे उपस्थापितः August 30, 2014; तत्र इदं करपत्रं सर्वेभ्यः दत्तम्‌ | जालस्थानस्य homepage मध्ये आङ्ग्लभाषया यत्‌ लिखितं, तस्मिन्‌ विषये अत्र संस्कृतेन उपस्थापनं कृतम्‌ |</big>''
 
Line 254 ⟶ 255:
<big><br />
<u>अभ्यासः</u></big>
 
 
<big>धातवः—</big>
Line 311 ⟶ 313:
अवधेयम्‌— यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते | अनुबन्धैः विभिन्नकार्याणि सिध्यन्ति | यथा प्रत्ययस्य ण्‌ वा ञ्‌ वा अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य वृद्धिः; प्रत्ययस्य क्‌ वा ङ्‌ वा अनुबन्धः चेत्‌, धातोः कस्यापि स्वरस्य गुणः वृद्धिः वा न भवति | ण्‌, ञ्‌, क्‌, ङ्‌ इत्येतान्‌ अनुबन्धान्‌ विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य गुणः | एतादृशानि कार्याणि भवन्ति | एतदर्थं प्रत्ययस्य ण्‌-अनुबन्धः चेत्‌, सङ्क्षेपे तस्य नाम णित्‌ (णकारः इत्‌ यस्य सः णित्‌); क्‌-अनुबन्धः चेत्‌ सङ्क्षेपे तस्य नाम कित्‌ (ककारः इत्‌ यस्य सः कित्‌) इत्यादिकम्‌ |</big>
 
<big>Swarup – August 2014</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/f/ff/Presentation_1_-_%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%B0%E0%A4%A3-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF%E0%A4%83_%E0%A5%A7_-_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%BE-%E0%A4%AD%E0%A5%87%E0%A4%A6%E0%A4%83.pdf Presentation_1_-_पाणिनीयव्याकरण-परिचयः_१_-_प्रकरण-प्रक्रिया-भेदः.pdf]
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.</big>
 
<big><brSwarup – August 2014</big>
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[संस्कृतव्याकरणम्‌ - जालस्थानस्य उद्घोषणाः|click here]].</big>
 
<big><br />
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
 
 
 
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjQyNjY4OGU3OGEwZGQxZjY Presentation 1 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः.pdf] (108k) Swarup Bhai, Nov 12, 2019, 11:16 PM v.1