04---aShTAdhyAyI-paricayaH/09---pANinIyavyAkraNa-paricayaH-1---prakaraNa-prakriyA-bhedaH: Difference between revisions

m
Protected "09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः}}
''<big>अयं विषयः संस्कृतभारत्याः जाह्नवी-शिबिरे उपस्थापितः August 30, 2014; तत्र इदं करपत्रं सर्वेभ्यः दत्तम्‌ | जालस्थानस्य homepage मध्ये आङ्ग्लभाषया यत्‌ लिखितं, तस्मिन्‌ विषये अत्र संस्कृतेन उपस्थापनं कृतम्‌ |</big>''
 
Line 254 ⟶ 255:
<big><br />
<u>अभ्यासः</u></big>
 
 
<big>धातवः—</big>