04---aShTAdhyAyI-paricayaH/12---dvau-dhAtvadhikArau----AkRutiH-kAraNaM-ca: Difference between revisions

no edit summary
No edit summary
 
(6 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:12 - द्वौ धात्वधिकारौ— आकृतिः कारणं च}}
 
<u><big>विषयपरिचयः</big></u>
 
Line 6:
<big>'''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यनेन प्रथमधात्वधिकारः |</big>
 
<big>'''धातोः''' (३..९१) इत्यनेन द्वितीयधात्वधिकारः |</big>
 
<big><br />
'''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः ३.१.२२ - ३.१.९० |</big>
 
<big>'''धातोः''' (३..९१) इत्यस्य अधिकारः ३..९१ - ३.४.११७.</big>
 
<big><br />
किमर्थं धात्वधिकारद्वयम्‌ अस्ति ? यदा '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः भवति ३.१.२२ - ३.१.९०-पर्यन्तं, तदा '''धातोः''' (३..९१) यस्य अधिकारो भवति ततः एव आरभ्य तृतीयाध्यायस्य अन्तपर्यन्तं, तस्य का आवश्यकता ? पाणिनिः '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारं वर्धयितुं शक्तवान्‌, तृतीयाध्यायस्य अन्तपर्यन्तं खलु |</big>
 
<big><br />
उत्तरम्‌— धातुभ्यः विहिताः प्रत्ययाः चतुर्विधाः | धातुप्रत्ययाः, विकरणप्रत्ययाः, तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च | सनादयः द्वादश धातुप्रत्ययाः सन्ति, यैः आतिदेशिकाः सनन्ताः णिजन्ताः चादयः धातवः निष्पन्नाः | धातुप्रत्ययाः, विकरणप्रत्ययाः च प्रथमे धात्वधिकारे स्तः; तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च द्वितीये धात्वधिकारे स्तः | तत्र द्वितीये धात्वधिकारे एकं प्रमुखं सूत्रम्‌ अस्ति '''कृदतिङ्‌''' (३.१.९३) | अनेन सूत्रेण अस्मिन्‌ द्वितीये अधिकारे यः कोऽपि प्रत्ययः विहितः, सः तिङ्‌ नास्ति चेत्‌ कृत्‌ अस्त्येव इति अर्थः | एक एव धात्वधिकारो यदि अभिविष्यत्‌, तर्हि अनेन '''कृदतिङ्‌''' इति सूत्रेण सर्वे विकरणप्रत्ययाः शप्‌, श्यन्‌, श, श्नु इत्यादयः आपि च सर्वे सन्‌-प्रत्ययाः सन्‌, क्यच्‌, काम्यच्‌ इत्यादयः, इमे सर्वे कृत्‌-सज्ञकाः अभविष्यनअभविष्यन् | तन्न स्यात्‌; अस्य च निवारणार्थं धात्वधिकारद्वयम्‌ आवश्यकम्‌ आसीत्‌ |</big>
 
<big><br />
Line 23:
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/8c/85c1/%E0%A5%A7%E0%A5%A6_A9_-_%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%8C_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8C%E2%80%94_%E0%A4%86%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A4%82_%E0%A4%9A_9A.pdf १०_-_द्वौ_धात्वधिकारौ—_आकृतिः_कारणं_च_.pdf ‎]
 
<big><br />
page_and_link_managers, Administrators
5,094

edits