05---sArvadhAtukaprakaraNam-adantam-aGgam/01---aGgam-iti-viSayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(5 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:01 - अङ्गम् इति विषयः}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big>
Line 39 ⟶ 40:
 
<big><br />
एवं च कस्य अपि शब्दस्य व्युत्पत्त्यर्थं सोपानानि सन्ति | सोपानेषु बहुत्र वर्णाः आगच्छन्ति, किन्तु न तिष्ठन्ति | किञ्चित्‌ विशिष्टं कार्यं कृत्वा अपगच्छन्ति | यथा अत्र राम-शब्दः | सु आगच्छति, तदा उ गच्छति, तदा स्‌ गच्छति, तदा रु आगच्छति, तदा उ गच्छति, तदा र्‍र् गच्छति | गच्छति इत्युक्ते तेषां वर्णानां लोपः भवति | यद्यपि एते वर्णाः न तिष्ठन्ति, तथापि तेषां मूल्यवत्‌ कार्यम्‌ अस्ति | तत्‌ कार्यं किम्‌ इति अग्रे वक्ष्यते | येषां वर्णानां लोपः भवति, तेषां इत्‌ इति संज्ञा भवति |</big>
 
<big><br />
Line 79 ⟶ 80:
 
<big><br />
इदं सूत्रम्‌ अवलोकयाम-- तिङ्‌-शित्‌-सार्वधातुकम्‌ इति | नाम यः प्रत्ययः "तिङ्‌" वा "शित्‌" वा अस्ति, सः प्रत्ययः "सार्वधातुकम्‌" इति उच्यते | सार्वधातुकम्‌ एकं नाम (एका संज्ञा) अस्ति, तावत्‌ एव | व्याकरणे बहवःबहूनि नामानि सन्ति | अस्तु, तर्हि-- शप्‌ प्रत्ययः शित्‌ इति ज्ञातं, तदा यः शित् सः‌ सार्वधातुकम् इति अत्र उक्तम्‌‌, अतः शप्‌ सार्वधातुक-संज्ञां प्राप्नोति |</big>
 
<big><br />
Line 102 ⟶ 103:
 
<big><br />
अनुवृतिअनुवृत्ति-सहितसूत्रम्‌-- धातोः परः शप्‌ प्रत्ययः कर्तरि सार्वधातुके |</big>
 
<big><br />
Line 181 ⟶ 182:
 
<big><br />
धातोः एकस्य भागस्य आदेशः चेदपि धात्वादेशः इत्युच्यते | यथा शपि परे गम्‌-धातौ मकारस्य स्थाने छकारआदेशःछकारादेशः | तदा त्‌/च्‌-आगमः | गम्‌ + शप्‌ → गछ्‌ + शप्‌ → गछ्‌ + अ → गत्छ्‌ + अ → गच्छ्‌ + अ → गच्छ इत्यङ्गं सिद्धम्‌ |</big>
 
<big><br />
Line 211 ⟶ 212:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/80/8a04/%E0%A5%A7_-_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D_8D%E2%80%8C_%E0%A4%87%E0%A4%A4%E0%A4%BF_%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A4%AF%E0%A4%83.pdf १ - अङ्गम्‌ इति विषयः.pdf] (58k) Swarup Bhai, Apr 2, 2018, 12:34 AM v.1
page_and_link_managers, Administrators
5,097

edits