05---sArvadhAtukaprakaraNam-adantam-aGgam/01---aGgam-iti-viSayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 80:
 
<big><br />
इदं सूत्रम्‌ अवलोकयाम-- तिङ्‌-शित्‌-सार्वधातुकम्‌ इति | नाम यः प्रत्ययः "तिङ्‌" वा "शित्‌" वा अस्ति, सः प्रत्ययः "सार्वधातुकम्‌" इति उच्यते | सार्वधातुकम्‌ एकं नाम (एका संज्ञा) अस्ति, तावत्‌ एव | व्याकरणे बहवःबहूनि नामानि सन्ति | अस्तु, तर्हि-- शप्‌ प्रत्ययः शित्‌ इति ज्ञातं, तदा यः शित् सः‌ सार्वधातुकम् इति अत्र उक्तम्‌‌, अतः शप्‌ सार्वधातुक-संज्ञां प्राप्नोति |</big>
 
<big><br />
Line 103:
 
<big><br />
अनुवृतिअनुवृत्ति-सहितसूत्रम्‌-- धातोः परः शप्‌ प्रत्ययः कर्तरि सार्वधातुके |</big>
 
<big><br />
Line 182:
 
<big><br />
धातोः एकस्य भागस्य आदेशः चेदपि धात्वादेशः इत्युच्यते | यथा शपि परे गम्‌-धातौ मकारस्य स्थाने छकारआदेशःछकारादेशः | तदा त्‌/च्‌-आगमः | गम्‌ + शप्‌ → गछ्‌ + शप्‌ → गछ्‌ + अ → गत्छ्‌ + अ → गच्छ्‌ + अ → गच्छ इत्यङ्गं सिद्धम्‌ |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits