05---sArvadhAtukaprakaraNam-adantam-aGgam/01---aGgam-iti-viSayaH: Difference between revisions

no edit summary
m (Protected "01 - अङ्गम् इति विषयः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 40:
 
<big><br />
एवं च कस्य अपि शब्दस्य व्युत्पत्त्यर्थं सोपानानि सन्ति | सोपानेषु बहुत्र वर्णाः आगच्छन्ति, किन्तु न तिष्ठन्ति | किञ्चित्‌ विशिष्टं कार्यं कृत्वा अपगच्छन्ति | यथा अत्र राम-शब्दः | सु आगच्छति, तदा उ गच्छति, तदा स्‌ गच्छति, तदा रु आगच्छति, तदा उ गच्छति, तदा र्‍र् गच्छति | गच्छति इत्युक्ते तेषां वर्णानां लोपः भवति | यद्यपि एते वर्णाः न तिष्ठन्ति, तथापि तेषां मूल्यवत्‌ कार्यम्‌ अस्ति | तत्‌ कार्यं किम्‌ इति अग्रे वक्ष्यते | येषां वर्णानां लोपः भवति, तेषां इत्‌ इति संज्ञा भवति |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits