05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(12 intermediate revisions by the same user not shown)
Line 106:
 
 
<big>'''झोऽन्तः''' (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्‌-आदेशः भवति | झः षष्ठ्यन्तम्‌, अन्तः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | झकारे अन्त्‌-अवयवे च अकारः संयोजितः उच्चारणार्थः | '''आयनेयीनीयियः फढखछघांफढखच्छघां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌ '''प्रत्ययस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य प्रत्ययस्य झः अन्तः''' |</big>
 
 
Line 112:
 
 
<big>अत्र प्रश्नः उदेति यत्‌ अस्मिन्‌ सूत्रे ''''नित्यं'''<nowiki/>' किमर्थम्‌ उक्तम्‌ ? उत्तरम् अस्ति अस्माकम्‌ अष्टाध्यायी-सूत्रपाठे | पुस्तके पश्यतु-- इदं सूत्रं ३.४.९९ किल; तस्मात्‌ पूर्वं ३.४.९६-तमे सूत्रे प्रथमं पदम्‌ अस्ति 'वा' ['''वैतःऽन्यत्रवैतोऽन्यत्र''' = वा ऐतः अन्यत्र] | वा नाम विकल्पेन; अग्रिमयोः द्वयोः सूत्रयोः अपि तस्य अनुवृत्तिः प्रवर्तमाना | अतः वा-शब्दः अनयोः सूत्रयोः (३.४.९७, ३.४.९८) आगत्य उपविशति | अधुना अस्माकं सूत्रम्‌ अस्ति ३.४.९९; अस्मिन्‌ सूत्रे यः सकारलोपः विहितः, सः वैकल्पिकः नास्ति | अतः 'वा' इति अनुवृत्तिं स्थगयितुं, "नित्य"-शब्दः अत्र प्रयुक्तः | नाम केवलम्‌ "अत्र कार्यं वैकल्पिकं नास्ति" इति सूचयितुं, नित्यम्‌ इत्यस्य प्रयोगः कृतः |</big>
 
 
Line 118:
 
 
<big>**धेयं यत्‌ अत्र '''इतश्च''' (३.४.१००), '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इति द्वयोः सूत्रयोः प्रसक्तिः | सूत्रद्वयमपि ङित्सु एव प्रवर्तते किन्तु '''विप्रतिषेधे परंतस्थस्थमिपां कार्यम्‌तान्तन्तामः''' (.४.१०१) = समानकालेइत्यनेन तुल्यबलेङित्सु सूत्रेयदि कार्यंमिपः कर्तुम्‌स्थाने आयातःअमादेशः चेत्‌, परसूत्रस्यस्यात् कार्यंतर्हि पूर्वंसूत्रस्य भवतितत् |दलं नामव्यर्थं परसूत्रंभविष्यति बलवत्‌इति |कृत्वा विप्रतिषेधःमिपः इत्युक्तेस्थाने समानबलयोःअमादेशः सूत्रयोःभवति सङ्घर्षः |</big>
 
 
Line 141:
<big>२. झि-स्थाने जुस्‌-आदेशः | जकारस्य इत्‌-संज्ञा लोपश्च | उस्‌ अवशिष्यते |</big>
 
<big>३. अस्मिन्‌ लकारे प्रमुखं कार्यम्‌ इदं यत्‌ '''यासुट्''' आगमः भवति प्रत्ययात्‌ प्राक् | तत्र अनुबन्धलोपे सति "'''यास्‌'''" इति शिष्यते | यास् इत्यत्र सार्वधातुके यः लिङ्लकारः तस्य अनन्त्यस्य सकारस्य लोपः भवति '''लिङः सलोपोऽनन्तस्य''' ( ७.२.७९) इत्यनेन | अतः या इति अवशिष्यते |</big>
 
<big>a) यदि अङ्गम्‌ अदन्तं तर्हि तस्य यासुडागमस्य सकारस्य लोपानन्तरं, या इत्यस्य स्थाने '''इय्‌''' इति आदेशः | यथा पठ्‌ + अ + यास्‌या + त् → पठ्‌ + अ + इय्‌ + त्‌ → पठ (इति अङ्गम्‌) + इत् (इति सिद्ध-तिङ्‌प्रत्ययः) → पठेत्‌ |</big>
 
<big>३ b) अनदन्तेषु इय्‌-आदेशः न भवति | यथा चिनु + यास्‌ + त्‌ → चिनुयात्‌ ‌</big>
 
<big>४. लिङः तकारथकारयोः सुडागमः भवति | यासुडागमः लिङ्लकारम् आश्रित्य प्रवर्तते, सुडागमः तु तकारथकारयोः भवति, द्वयोः च निमित्तभेदः वर्तते इति कृत्वा यासुडागमनेन सुडागमः न बाध्यते | लिङ्लकारे परस्मैपदप्रत्ययेषु आत्मनेपदप्रत्ययेषु च यः तकारः अथवा थकारः वर्तते, तस्य सुट्-आगमः भवति | तिप् तस्, थस्, थ, त, आताम्, थास्, आथाम् इत्येतेषां प्रत्ययानां सुडागमः भवति | सुडागमस्य सकारस्य लोपः भवति '''लिङः सलोपोऽनन्त्यस्य''' (७.२.७९) इत्यनेन |</big>
<big>४. यदा इय्‌-आदेशः भवति तदा वलादिषु* प्रत्ययेषु परेषु यकारलोपः भवति | पठ + इय्‌ + त्‌ → पठेत्‌ | अजादिषु तु यथावत्‌ | पठ + इय्‌ + उः → पठेयुः |</big>
 
<big>. यदा इय्‌-आदेशः भवति तदा वलादिषु* प्रत्ययेषु परेषु यकारलोपः भवति | पठ + इय्‌ + त्‌ → पठेत्‌ | अजादिषु तु यथावत्‌ | पठ + इय्‌ + उः → पठेयुः |</big>
 
 
<big>*वलादिषु प्रत्ययेषु इदं कार्यं भवति, नाम यकारं विहाय हलादिषु | अधः अपि वलादिः-अजादिः (अवलादिः) इति प्रदर्श्यते |</big>
 
 
 
<big>तर्हि नियमान्‌ अनुसृत्य कार्यम्‌ एवम्‌—</big>
 
<big>तिप्‌ → पकारलोपः → ति → इ-लोपः → 'त्' → अदन्ताङानां कृते यास्‌यास् इत्यस्य सकारस्य लोपानन्तरं या-स्थाने इय्; 'त्‌' वलादिः इय् अतः+ यकारलोपः,त्  →  तकारस्य शिष्यतेसुडागमःइय् + त्‌स् त → सकारस्य लोपः → 'इत्इय् +त्', 'त्‌' वलादिः अतः यकारलोपः, इत् इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>तस् → ताम्-आदेशः → इय्‌-आगमः → इय् + ताम् → तकारस्य सुडागमः → इय् +स् ताम् → सकारस्य लोपः → ताम्‌ वलादिः अतः इय्‌ इत्यस्य य-लोपः → इ + ताम्‌,  'इताम्' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>झि → जुस्‌-आदेशः → उस्‌ शिष्यते → उस्‌ अजादिः (अवलादिः) अतः इय्‌ इत्यस्य य्‌-लोपो न → इयुस्‌ → स्‌-स्थाने 'रु', उ इत्यस्य इत्‌-संज्ञा, र्-स्थाने विसर्गः → 'इयुः' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
Line 163 ⟶ 166:
<big>सिप्‌ → पकारलोपः → सि → इ-लोपः → 'स्‌' वलादिः अतः यकारलोपः, इ शिष्यते → इ + स्‌‌ → इस्‌ → रुत्वविसर्गौ → 'इः' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>थसथस् → तम्-आदेशः → तम्‌ वलादिः अतःइय् इय्‌+ इत्यस्यतम्‌ य-लोपः→ तकारस्य सुडागमःइय् + तम्‌स् तम् सकारस्य लोपः → तम् वलादिः अतः इय्‌ इत्यस्य य-लोपः 'इतम्' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>थ → त-आदेशः → इय् + त‌ वलादिः अतःतकारस्य इय्‌सुडागमः इत्यस्य→ इय् + स् त → सकारस्य य-लोपः → इय् + त‌  त‌ वलादिः अतः इय्‌ इत्यस्य य-लोपः 'इत' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>मिप्‌ → अम्‌-आदेशः → अम्‌ अजादिः (अवलादिः) अतः इय्‌ इत्यस्य य्‌-लोपो न → 'इयम्‌' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
Line 189 ⟶ 192:
 
 
<big>'''अतो येयः''' (७.२.८०)* = अदन्तात्‌ अङ्गात्‌ सार्वधातुकप्रत्ययस्य यास्‌-आगमस्य स्थाने इय्‌-आदेशो भवति | तदन्तविधिः— '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन अदन्तात्‌ अङ्गात्‌ | अतः पञ्चम्यन्तं, या लुप्तषष्ठीकं पदम्‌, इयः प्रथमान्तं (इय्‌ + अकारः उच्चारणार्थम्‌), त्रिपदमिदं सूत्रम्‌ | '''रुधाधिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः (अत्र पञ्चम्यन्तं भवति, '''अङ्गात्‌''') | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गात्‌ सार्वधातुकस्य या (इति स्थाने)''' '''इयः''' |</big>
 
 
<big>'''सुट् तिथोः''' ( ३.४.१०७) = लिङः तकारथकारयोः सुट् स्यात् | लिङ्लकारे तकारस्य, थकारस्य च सुडागमः भवति | सुडागमे उकारः उच्चारणार्थः, सकारः एव अवशिष्यते | '''आद्यन्तौ टकितौ''' ( १.१.४६) इत्यनेन तकारस्य थकारस्य च आदौ सुडागमः भवति | तिश्च थ् च तिथौ तयोः तिथोः | तकारोत्तरवर्ती इकारः उच्चारणार्थः | सुट् प्रथमान्तं, तिथोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''लिङः सीयुट्''' (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः तिथोः सुट्''' |</big>
<big>'''लोपो व्योर्वलि''' (६.१.६६) = वल्‌-प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''व्योः लोपः वलि''' |</big>
 
 
<big>*अत्र ('''अतो येयः''' ७.२.८०) 'येयः' इति रूपस्य संरचना-विषये इतोऽपि वक्तव्यम्‌ | 'या + इयः' इति अस्ति | 'या' लुप्तषष्ठीकं पदम्‌ इति उपरि दत्तम्‌ | 'यासः' तु यास्‌-आगमस्य षष्ठीविभक्त्यन्तं रूपम्‌ अभविष्यत्‌— 'यासः इयः' इति | अधुना 'यासः' इत्यस्य षष्ठ्यन्तलोपार्थम्‌ एकं सूत्रम्‌ अस्ति '''सुपां सुलुक्‌पूर्वसवर्णाच्छेयाडाड्यायाजालः''' (७.१.३९), येन छन्दसि (नाम वेदे) एतादृशलोपः (लुक्‌) विधीयते | अष्टाध्यायी-सम्बन्धे "छन्दोवत्‌ सूत्राणि भवन्ति" इति मत्वा अस्य सूत्रस्य प्रसक्तिः भवति अत्रैव | तर्हि अधुना षष्ठ्यर्थे यास्‌ इत्येव भवति | तदनन्तरम्‌—</big>
 
 
<big>'''अतो येयः''' (७.२.८०)* = अदन्तात्‌ अङ्गात्‌ सार्वधातुकप्रत्ययस्य यास्‌-आगमस्य या इत्यस्य स्थाने इय्‌-आदेशो भवति | तदन्तविधिः— '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन अदन्तात्‌ अङ्गात्‌ | अतः पञ्चम्यन्तं, या लुप्तषष्ठीकं पदम्‌, इयः प्रथमान्तं (इय्‌ + अकारः उच्चारणार्थम्‌उच्चारणार्थः), त्रिपदमिदं सूत्रम्‌ | '''रुधाधिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः (अत्र पञ्चम्यन्तं भवति, '''अङ्गात्‌''') | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गात्‌ सार्वधातुकस्य या (इति स्थाने)''' '''इयः''' |</big>
<big>यास्‌ → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते स्‌-स्थाने रु-आदेशः → यारु → '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यनेन अशि परे, अवर्णात्‌ उत्तरस्य रु-स्थाने यकारादेशः → याय्‌ → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अशि परे, अवर्णपूर्वकस्य पदान्तयकरस्य विकल्पेन लोपः → या इति भवति |</big>
 
 
<big>'''लोपो व्योर्वलि''' (६.१.६६) = वल्‌-प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''व्योः लोपः वलि''' |</big>
 
 
<big>*अत्र ('''अतो येयः''' ७.२.८०) 'येयः' इति रूपस्य संरचना-विषये इतोऽपि वक्तव्यम्‌ | 'या + इयः' इति अस्ति | 'या' लुप्तषष्ठीकं पदम्‌ इति उपरि दत्तम्‌ | 'यासःयाः' तु यास्‌-आगमस्य सकारस्य '''लिङः सलोपोऽनन्त्यस्य''' ( ७.२.७९) इत्यनेन लोपानन्तरं या इत्यस्य षष्ठीविभक्त्यन्तं रूपम्‌ अभविष्यत्‌— 'यासःयाः इयः' इति | अधुना 'यासःयाः' इत्यस्य षष्ठ्यन्तलोपार्थम्‌ एकं सूत्रम्‌ अस्ति '''सुपां सुलुक्‌पूर्वसवर्णाच्छेयाडाड्यायाजालः''' (७.१.३९), येन छन्दसि (नाम वेदे) एतादृशलोपः (लुक्‌) विधीयते | अष्टाध्यायी-सम्बन्धे "छन्दोवत्‌ सूत्राणि भवन्ति" इति मत्वा अस्य सूत्रस्य प्रसक्तिः भवति अत्रैव | तर्हि अधुना षष्ठ्यर्थे यास्‌या इत्येव भवति | तदनन्तरम्‌—</big>
 
 
<big>इदमपि वाच्यं यत्‌ बहुकालात्‌ वैयाकरणानां विवादः प्रवर्तते अस्मिन्‌ विषये | केचन वदन्ति यत्‌ 'यः' एव यास्‌या इत्यस्य षष्ठीविभक्त्यन्तं रूपम्— यथा द्वितीयविभक्तौ बहुवचने विश्वपा + शस्‌ → विश्वपा + अस्‌ → '''आतो धातोः''' (६.४.१४०) इत्यनेन आ-लोपः → विश्वप्‌ + अस्‌ → विश्वपः इति रीत्या पदस्य आ-लोपः भवति | एवं चेत्‌ तर्हि यास्‌या + इयः → यः + इयः → विसर्गसन्धिः → य + इयः | साधारणतया अत्र गुणसन्धिः '''आद्गुणः''' (६.१.८७) न भवति यतोहि विसर्गसन्धिः असिद्धः भवति '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन | परन्तु अस्मिन्‌ पक्षे ते वैयाकरणाः वदन्ति यत्‌ अत्र "गुणसन्धिः भवति" | पुनः अन्ये वैयाकरणःवैयाकरणाः वदन्ति यत्‌ सूत्रं स्वयम्‌ '<nowiki/>'''अतो यासियः'''<nowiki/>' इत्यस्ति न तु ''''अतो येयः'''<nowiki/>' | अत्र 'यासियः' इति षष्ठी तत्पुरुषसमासः |</big>
 
<big>इदमपि वाच्यं यत्‌ बहुकालात्‌ वैयाकरणानां विवादः प्रवर्तते अस्मिन्‌ विषये | केचन वदन्ति यत्‌ 'यः' एव यास्‌ इत्यस्य षष्ठीविभक्त्यन्तं रूपम्— यथा द्वितीयविभक्तौ बहुवचने विश्वपा + शस्‌ → विश्वपा + अस्‌ → '''आतो धातोः''' (६.४.१४०) इत्यनेन आ-लोपः → विश्वप्‌ + अस्‌ → विश्वपः इति रीत्या पदस्य आ-लोपः भवति | एवं चेत्‌ तर्हि यास्‌ + इयः → यः + इयः → विसर्गसन्धिः → य + इयः | साधारणतया अत्र गुणसन्धिः '''आद्गुणः''' (६.१.८७) न भवति यतोहि विसर्गसन्धिः असिद्धः भवति '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन | परन्तु अस्मिन्‌ पक्षे ते वैयाकरणाः वदन्ति यत्‌ अत्र "गुणसन्धिः भवति" | पुनः अन्ये वैयाकरणः वदन्ति यत्‌ सूत्रं स्वयम्‌ ''''अतो यासियः'''<nowiki/>' इत्यस्ति न तु ''''अतो येयः'''<nowiki/>' | अत्र 'यासियः' इति षष्ठी तत्पुरुषसमासः |</big>
 
 
Line 398 ⟶ 406:
<big>२. यदा 'सीय्' इति आगमः भवति, सकारलोपश्च भवति तदा 'ईय्' इति शिष्यते | तत्र वर्तमानस्य यकारस्य लोपो भवति हलादौ प्रत्यये परे | अजादौ तु यथावत्तिष्ठति |</big>
 
<big>३</big> <big>लिङः तकारथकारयोः सुडागमः भवति | सुडागमस्य सकारस्य लोपः भवति '''लिङः सलोपोऽनन्त्यस्य''' (७.२.७९) इत्यनेन |</big>
<big>३. 'झ'-प्रत्ययस्य स्थाने 'रन्' आदेशः |</big>
 
<big>. 'झ'-प्रत्ययस्य स्थाने 'रन्' आदेशः |</big>
 
<big>. उत्तमपुरुषस्य 'इ' प्रत्ययस्य स्थाने 'अ' आदेशः |</big>
 
<big>४. उत्तमपुरुषस्य 'इ' प्रत्ययस्य स्थाने 'अ' आदेशः |</big>
 
 
<big>नियमान्‌ अनुसृत्य कार्यम्‌ एवम्‌—</big>
 
<big><u>त</u> → ईय्‌ इति आगमः, व्यञ्जनेईय् परे+ यकारस्यत → तकारस्य सुडागमः → ईय्+ स् त → सकारस्य लोपः → ईय् + त् व्यञ्जने परे यकारस्य लोपः → "ईत" इति विधिलिङ्‌ प्रत्ययः निष्पन्नः |</big>
 
<big><u>आताम्</u> → ईय्‌ इति आगमः, स्वरे परे यकारस्य लोपः न → ईय् +आताम् → तकारस्य सुडागमः → ईय्+ आ स् ताम् → सकारस्य लोपः → "ईयाताम्‌" इति विधिलिङ्‌ प्रत्ययः निष्पन्नः |</big>
 
<big><u>झ</u> → 'झ' स्थाने रन्‌ आदेशः → ईय्‌ इति आगमः, व्यञ्जने परे यकारस्य लोपः → ई + रन्‌ → "ईरन्‌" इति विधिलिङ्‌ प्रत्ययः निष्पन्नः |</big>
 
<big><u>थास्‌</u> → टित्सु से आदेशः किन्तु लङ्‌ ङित्‌ अतः थास्‌ इत्येव तिष्ठति → ईय्‌ इति आगमः, ईय् + थास् → थकारस्य सुडागमः → ईय्+ स् थास् → सकारस्य लोपः → ईय् + थास् → व्यञ्जने परे यकारस्य लोपः → ई + थास्‌ → रुत्वविसर्गौ → "ईथाः" इति विधिलिङ्‌ प्रत्ययः निष्पन्नः |</big>
 
<big><u>आथाम्‌</u> → ईय्‌ इति आगमः, थकारस्य सुडागमः → ईय्+ आ स् थाम् → सकारस्य लोपः → ईय् + आथाम् → स्वरे परे यकारस्य लोपः न → "ईयाथाम्‌" इति विधिलिङ्‌ प्रत्ययः निष्पन्नः |</big>
 
<big><u>ध्वम्‌</u> → ईय्‌ इति आगमः, व्यञ्जने परे यकारस्य लोपः → ई + ध्वम्‌ → "ईध्वम्‌" इति विधिलिङ्‌ प्रत्ययः निष्पन्नः |</big>
Line 425 ⟶ 436:
 
<big>'''लिङः सीयुट्‌''' (३.४.१०२) = लिङ्‌-लकारस्य सीयुट्‌-आगमो भवति | इदं सूत्रं सामान्यसूत्रम्‌ | तस्य अपवादः '''यासुट्‌ परमैपदेषूदात्तो ङिच्च''' (३.४.१०३); अनेन '''लिङः सीयुट्‌''' इत्यस्य कार्यं नार्हति परस्मैपदेषु, अतः '''लिङः सीयुट्‌''' केवलम् आत्मनेपदेषु इति फलितः अर्थः | लिङः षष्ठ्यन्तं, सीयुट्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | टकार-उकारयोः इत्‌-संज्ञा लोपश्च | सीय्‌ अवशिष्यते | टित्‌ अतः '''आद्यन्तौ टकितौ''' इत्यनेन तिङ्‌-प्रत्ययस्य आदौ उपविशति | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः लस्य सीयुट्‌''' |</big>
 
<big>'''सुट् तिथोः''' ( ३.४.१०७) = लिङः तकारथकारयोः सुट् स्यात् | लिङ्लकारे तकारस्य, थकारस्य च सुडागमः भवति | सुडागमे उकारः उच्चारणार्थः, सकारः एव अवशिष्यते | '''आद्यन्तौ टकितौ''' ( १.१.४६) इत्यनेन तकारस्य थकारस्य च आदौ सुडागमः भवति | तिश्च थ् च तिथौ तयोः तिथोः | तकारोत्तरवर्ती इकारः उच्चारणार्थः | सुट् प्रथमान्तं, तिथोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | लिङः सीयुट् इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः तिथोः सुट्''' |</big>
 
 
 
<big>'''लिङः सलोपोऽनन्त्यस्य''' (७.२.७९) = सार्वधातुकलिङः अनन्त्यस्य सकारस्य लोपो भवति | अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः; तस्य अनन्त्यस्य | लिङः षष्ठ्यन्तं, स लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्‌, अनन्त्यस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''रुधाधिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः, विभक्तिपरिणामं कृत्वा '''सार्वधातुकस्य''' | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः (अत्र पञ्चम्यन्तं भवति, '''अङ्गात्‌''') | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात्‌ सार्वधातुकस्य लिङ्ःलिङः अनन्त्यस्य स'''-'''लोपः''' |</big>
 
 
Line 564 ⟶ 578:
<big>'''४. एरुः''' (३.४.८६) = '''लोटः लस्य एः उः''' | इकारस्य स्थाने उकारः | अतः लोटि एव प्रसक्तिः |</big>
 
<big>परस्मैपदे-- तिपतिप्, झि, सिप्‌, मिप्‌ | तिपि झौ च कार्यं भवति | बाधितम्‌-- सिपि '''सेर्ह्यपिच्च''' (३.४.८७) इति अपवादः, मिपि '''मेर्निः''' (३.४.८९) इति अपवादः |</big>
 
<big>आत्मनेपदे-- वहि, महिङ्‌ | उभयत्र बाधितम्‌-- '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन | कुतः ? द्वयोः अपि अन्यत्रलब्धावकाशः अस्ति अतः अपवादः नास्ति | अपि च '''टित आत्मनेपदानां टेरे''' पूर्वसूत्रम्‌ अतः '''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) इत्यनेन तस्य बलं न सिध्यति | तर्हि कारणं किम्‌ ? नित्यम्‌ | अत्र '''टित आत्मनेपदानां टेरे''' इति नित्यं सूत्रम्‌; '''एरुः''' तथा न | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | नित्य-विषये इतोऽपि सूचना [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam अत्र] प्राप्यते |</big>
Line 651 ⟶ 665:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/4/4b43/%E0%A5%AA_-_%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D%E2%80%8C8D_-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF-%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_-_%E0%A5%A8.pdf ४ - तिङ्‌-प्रत्यय सिद्धिः - २.pdf] (113k) Swarup Bhai, Apr 19, 2017, 6:25 PM v.1
page_and_link_managers, Administrators
5,097

edits