05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(2 intermediate revisions by the same user not shown)
Line 141:
<big>२. झि-स्थाने जुस्‌-आदेशः | जकारस्य इत्‌-संज्ञा लोपश्च | उस्‌ अवशिष्यते |</big>
 
<big>३. अस्मिन्‌ लकारे प्रमुखं कार्यम्‌ इदं यत्‌ '''यासुट्''' आगमः भवति प्रत्ययात्‌ प्राक् | तत्र अनुबन्धलोपे सति "'''यास्‌'''" इति शिष्यते | यास् इत्यत्र सार्वधातुके यः लिङ्लकारः तस्य अनन्त्यस्य सकारस्य लोपः भवति '''लिङः सलोपोऽनन्तस्य''' ( ७.२.७९) इत्यनेन | अतः या इति अवशिष्यते |</big>
 
<big>a) यदि अङ्गम्‌ अदन्तं तर्हि तस्य यासुडागमस्य सकारस्य लोपानन्तरं, या इत्यस्य स्थाने '''इय्‌''' इति आदेशः | यथा पठ्‌ + अ + या + त् → पठ्‌ + अ + इय्‌ + त्‌ → पठ (इति अङ्गम्‌) + इत् (इति सिद्ध-तिङ्‌प्रत्ययः) → पठेत्‌ |</big>
<big>४. लिङः तकारथकारयोः सुडागमः भवति | सुडागमनेन यासुडागमः न बाध्यते | यासुडागमः लिङ्लकारम् आश्रित्य प्रवर्तते, सुडागमः तु तकारथकारयोः भवति, द्वयोः कार्ययोः निमित्तभेदः वर्तते | यासुडागमस्य सुडागमस्य च उभयोः निमित्तभेदः वर्तते इति कृत्वा यासुडागमनेन सुडागमः न बाध्यते | लिङ्लकारे परस्मैपदप्रत्ययेषु आत्मनेपदप्रत्ययेषु च यः तकारः अथवा थकारः वर्तते, तस्य सुट्-आगमः भवति | तिप् तस्, थस्, थ, त, आताम्, थास्, आथाम् इत्येतेषां प्रत्ययानां सुडागमः भवति | सुडागमस्य सकारस्य लोपः भवति लिङः सलोपोऽनन्त्यस्य (७.२.७९) इत्यनेन |</big>
 
<big> b) अनदन्तेषु इय्‌-आदेशः न भवति | यथा चिनु + यास्‌ + त्‌ → चिनुयात्‌ ‌</big>
<big>५ a) यदि अङ्गम्‌ अदन्तं तर्हि तस्य यासुडागमस्य सकारस्य लोपानन्तरं, या इत्यस्य स्थाने '''इय्‌''' इति आदेशः | यथा पठ्‌ + अ + या + त् → पठ्‌ + अ + इय्‌ + त्‌ → पठ (इति अङ्गम्‌) + इत् (इति सिद्ध-तिङ्‌प्रत्ययः) → पठेत्‌ |</big>
 
<big>४. लिङः तकारथकारयोः सुडागमः भवति | सुडागमनेन यासुडागमः न बाध्यते | यासुडागमः लिङ्लकारम् आश्रित्य प्रवर्तते, सुडागमः तु तकारथकारयोः भवति, द्वयोः कार्ययोः निमित्तभेदः वर्तते | यासुडागमस्य सुडागमस्य उभयोः निमित्तभेदः वर्तते इति कृत्वा यासुडागमनेन सुडागमः न बाध्यते | लिङ्लकारे परस्मैपदप्रत्ययेषु आत्मनेपदप्रत्ययेषु च यः तकारः अथवा थकारः वर्तते, तस्य सुट्-आगमः भवति | तिप् तस्, थस्, थ, त, आताम्, थास्, आथाम् इत्येतेषां प्रत्ययानां सुडागमः भवति | सुडागमस्य सकारस्य लोपः भवति '''लिङः सलोपोऽनन्त्यस्य''' (७.२.७९) इत्यनेन |</big>
<big>५ b) अनदन्तेषु इय्‌-आदेशः न भवति | यथा चिनु + यास्‌ + त्‌ → चिनुयात्‌ ‌</big>
 
<big>. यदा इय्‌-आदेशः भवति तदा वलादिषु* प्रत्ययेषु परेषु यकारलोपः भवति | पठ + इय्‌ + त्‌ → पठेत्‌ | अजादिषु तु यथावत्‌ | पठ + इय्‌ + उः → पठेयुः |</big>
 
 
Line 158:
<big>तर्हि नियमान्‌ अनुसृत्य कार्यम्‌ एवम्‌—</big>
 
<big>तिप्‌ → पकारलोपः → ति → इ-लोपः → 'त्' → अदन्ताङानां कृते यास् इत्यस्य सकारस्य लोपानन्तरं या-स्थाने इय्; 'त्‌' वलादिः अतः यकारलोपः, इ शिष्यते इय् + त्‌त्   तकारस्य सुडागमः → इय् + स् त → सकारस्य लोपः → 'इय् +त्', 'त्‌' वलादिः अतः यकारलोपः, इत्' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>तस् → ताम्-आदेशः → इय्‌-आगमः → ताम्‌ वलादिः अतः इय्‌ इत्यस्य य-लोपः → इइय् + ताम्‌ताम् → तकारस्य सुडागमः → इय् +स् ताम् → सकारस्य लोपः → ताम्‌ वलादिः अतः इय्‌ इत्यस्य य-लोपःइ + ताम्‌,  'इताम्' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>झि → जुस्‌-आदेशः → उस्‌ शिष्यते → उस्‌ अजादिः (अवलादिः) अतः इय्‌ इत्यस्य य्‌-लोपो न → इयुस्‌ → स्‌-स्थाने 'रु', उ इत्यस्य इत्‌-संज्ञा, र्-स्थाने विसर्गः → 'इयुः' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
Line 166:
<big>सिप्‌ → पकारलोपः → सि → इ-लोपः → 'स्‌' वलादिः अतः यकारलोपः, इ शिष्यते → इ + स्‌‌ → इस्‌ → रुत्वविसर्गौ → 'इः' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>थस् → तम्-आदेशः → तम्‌ वलादिः अतः इय्‌ इत्यस्य य-लोपःइय् + तम्‌ → तकारस्य सुडागमः → इय् + स् तम् → सकारस्य लोपः तम् वलादिः अतः इय्‌ इत्यस्य य-लोपः 'इतम्' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>थ → त-आदेशः → त‌ वलादिः अतः इय्‌ इत्यस्य य-लोपः → इइय् + त‌ → तकारस्य सुडागमः → इय् + स् त → सकारस्य लोपः → इय् + त  त‌ वलादिः अतः इय्‌ इत्यस्य य-लोपः 'इत' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>मिप्‌ → अम्‌-आदेशः → अम्‌ अजादिः (अवलादिः) अतः इय्‌ इत्यस्य य्‌-लोपो न → 'इयम्‌' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
Line 194:
 
 
<big>'''सुट् तिथोः''' ( ३.४.१०७) = लिङः तकारथकारयोः सुट् स्यात् | लिङ्लकारे तकारस्य, थकारस्य च सुडागमः भवति | सुडागमे उकारः उच्चारणार्थः, सकारः एव अवशिष्यते | '''आद्यन्तौ टकितौ''' ( १.१.४६) इत्यनेन तकारस्य थकारस्य च आदौ सुडागमः भवति | तिश्च थ् च तिथौ तयोः तिथोः | तकारोत्तरवर्ती इकारः उच्चारणार्थः | सुट् प्रथमान्तं, तिथोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''लिङः सीयुट्''' (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः तिथोः सुट्''' |</big>
 
 
 
 
Line 408 ⟶ 406:
<big>२. यदा 'सीय्' इति आगमः भवति, सकारलोपश्च भवति तदा 'ईय्' इति शिष्यते | तत्र वर्तमानस्य यकारस्य लोपो भवति हलादौ प्रत्यये परे | अजादौ तु यथावत्तिष्ठति |</big>
 
<big>३</big> <big>लिङः तकारथकारयोः सुडागमः भवति | सुडागमस्य सकारस्य लोपः भवति '''लिङः सलोपोऽनन्त्यस्य''' (७.२.७९) इत्यनेन |</big>
<big>३. 'झ'-प्रत्ययस्य स्थाने 'रन्' आदेशः |</big>
 
<big>. 'झ'-प्रत्ययस्य स्थाने 'रन्' आदेशः |</big>
 
<big>. उत्तमपुरुषस्य 'इ' प्रत्ययस्य स्थाने 'अ' आदेशः |</big>
 
<big>४. उत्तमपुरुषस्य 'इ' प्रत्ययस्य स्थाने 'अ' आदेशः |</big>
 
 
<big>नियमान्‌ अनुसृत्य कार्यम्‌ एवम्‌—</big>
 
<big><u>त</u> → ईय्‌ इति आगमः, ईय् + त → तकारस्य सुडागमः → ईय्+ स् त → सकारस्य लोपः → ईय् + त् → व्यञ्जने परे यकारस्य लोपः → ई + त → तकारस्य सुडागमः → ई+ स् त → सकारस्य लोपः → "ईत" इति विधिलिङ्‌ प्रत्ययः निष्पन्नः |</big>
 
<big><u>आताम्</u> → ईय्‌ इति आगमः, स्वरे परे यकारस्य लोपः न → ईय् +आताम् → तकारस्य सुडागमः → ईय्+ आ स् ताम् → सकारस्य लोपः → "ईयाताम्‌" इति विधिलिङ्‌ प्रत्ययः निष्पन्नः |</big>
Line 664 ⟶ 665:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/4/4b43/%E0%A5%AA_-_%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D%E2%80%8C8D_-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF-%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_-_%E0%A5%A8.pdf ४ - तिङ्‌-प्रत्यय सिद्धिः - २.pdf] (113k) Swarup Bhai, Apr 19, 2017, 6:25 PM v.1
page_and_link_managers, Administrators
5,097

edits