05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 162:
<big>तस् → ताम्-आदेशः → इय्‌-आगमः → इय् + ताम् → तकारस्य सुडागमः → इय् +स् ताम् → सकारस्य लोपः → ताम्‌ वलादिः अतः इय्‌ इत्यस्य य-लोपः → इ + ताम्‌,  'इताम्' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>झि → जुस्‌-आदेशः → उस्‌ शिष्यते → उस्‌ अजादिः (अवलादिः) अतः इय्‌ इत्यस्य य्‌-लोपो न → इयुस्‌ → स्‌-स्थाने 'रु', उ इत्यस्य इत्‌-संज्ञा, र्‍र्-स्थाने विसर्गः → 'इयुः' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
 
<big>सिप्‌ → पकारलोपः → सि → इ-लोपः → 'स्‌' वलादिः अतः यकारलोपः, इ शिष्यते → इ + स्‌‌ → इस्‌ → रुत्वविसर्गौ → 'इः' इति विधिलिङ्‌‌‌ प्रत्ययः निष्पन्नः |</big>
page_and_link_managers, Administrators
5,097

edits