05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 344:
 
<big>'''एत ऐ''' (३.४.९३) = लोट्‌-लकारस्य उत्तमपुरुषस्य एकारस्य स्थाने ऐकार-आदेशो भवति | एतः षष्ठ्यन्त्म्‌, ऐ लुप्तप्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आमेतः''' (३.४.९०) इत्यस्य अपवादः | '''लोटो लङ्वत्''' (३.४.८५) इत्यस्मात्‌ '''लोटः''' इत्यस्य अनुवृत्तिः | '''आडुत्तमस्य पिच्च''' (३.४.९२) इत्यस्मात्‌ '''उत्तमस्य''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लोटः लस्य उत्तमस्य एतः ऐ''' |</big>
 
<big>'''आटश्च''' (६.१.८९) = आडागमात्‌ अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८७) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌''' |</big>
 
 
 
page_and_link_managers, Administrators
5,097

edits