05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 188:
<big>''''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) ''='' लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति; स च आगमो ङिद्वत्‌ | विधिसूत्रम्‌ अतिदेशसूत्रं च | लिङः सीयुट्‌ (सामान्यसूत्रं किन्तु अनेन आत्मनेपदानां एव कृते) इत्यस्य अपवादः | '''आद्यन्तौ टकितौ''' (१.१ .४६) इत्यनेन यासुट्‌, प्रत्ययात्‌ प्राक्‌ आयाति | यासुट्‌ प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तम्‌, उदात्तः प्रथमान्तं, ङित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिङः सीयुट्‌''' (३.४.१०२) इत्यस्मात्‌ लिङः इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः लस्य परस्मैपदानां यासुट्‌ उदात्तः ङित्‌ च''' |</big>
 
<big>'''सुट् तिथोः''' ( ३.४.१०७) = लिङः तकारथकारयोः सुट् स्यात् | लिङ्लकारे तकारस्य, थकारस्य च सुडागमः भवति | तिश्च थ् च तिथौम्तिथौ तयोः तिथोः | तकारोत्तरवर्ती इकारः उच्चारणार्थः | सुट् प्रथमान्तं, तिथोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | लिङः सीयुट् इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः तिथोः सुट्''' |</big>
 
 
 
page_and_link_managers, Administrators
5,097

edits