05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2: Difference between revisions

fixed broken link
No edit summary
(fixed broken link)
Line 450:
<big><u>अभ्यासः</u></big>
 
<big>अधः लटि, लोटि, लङि, विधिलिङि च अङ्गं यत्र अदन्तम्‌ अस्ति, तत्र तिङ्‌-प्रत्ययानां सिद्ध्यर्थं सर्वाणि आवश्यकानि सूत्राणि दत्तानि | प्रत्येकं सूत्रस्य (१) कुत्र-कुत्र प्रसक्तिः, (२) अपरेण सूत्रेण बाधितं चेत्‌ केन, (३) कार्यं च तेन साधितं न वा इति सूचयतु | कुत्र-कुत्र प्रसक्तिः नाम कस्मिन्‌ पदे (परसमैपदे, आत्मनेपदे), केषु लकारेषु, अपि च केषु प्रत्ययेषु | आहत्य प्रसक्तिः कुत्र, बाधा कुत्र, कार्यं च कुत्र | अस्मिन्‌ अभ्यासे [[https://worldsanskrit.net/wiki/05---sArvadhAtukaprakaraNam-adantam-aGgam/03 ---tiGpratyayAnAM-siddhiH तिङ्‌प्रत्ययानां सिद्धिः|पूर्वतन-करपत्रस्यापि]] आवश्यकता |</big>
 
 
teachers
340

edits