05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2: Difference between revisions

fixed broken link
(fixed broken link)
(fixed broken link)
Line 563:
<big>परस्मैपदे-- तिप, झि, सिप्‌, मिप्‌ | तिपि झौ च कार्यं भवति | बाधितम्‌-- सिपि '''सेर्ह्यपिच्च''' (३.४.८७) इति अपवादः, मिपि '''मेर्निः''' (३.४.८९) इति अपवादः |</big>
 
<big>आत्मनेपदे-- वहि, महिङ्‌ | उभयत्र बाधितम्‌-- '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन | कुतः ? द्वयोः अपि अन्यत्रलब्धावकाशः अस्ति अतः अपवादः नास्ति | अपि च '''टित आत्मनेपदानां टेरे''' पूर्वसूत्रम्‌ अतः '''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) इत्यनेन तस्य बलं न सिध्यति | तर्हि कारणं किम्‌ ? नित्यम्‌ | अत्र '''टित आत्मनेपदानां टेरे''' इति नित्यं सूत्रम्‌; '''एरुः''' तथा न | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | नित्य-विषये इतोऽपि सूचना [[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/07 ---aShTAdhyAyyAM-sUtrANAM-balAbalam अष्टाध्याय्यां सूत्राणां बलाबलम्‌|अत्र]] प्राप्यते |</big>
 
<big>                                    <u>अदन्ताङ्गानां सिद्ध-तिङ्प्रत्ययाः</u></big>
teachers
340

edits