05---sArvadhAtukaprakaraNam-adantam-aGgam/05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(2 intermediate revisions by the same user not shown)
Line 32:
 
 
<big>'''अतो गुणे''' (६.१.९७९६)</big>
 
'''<big>अमि पूर्वः</big>''' <big>( ६.१.१०७)</big>
Line 133:
<big>पठ + ताम्‌ = पठताम्‌</big>
 
<big>पठ + अन्तु = पठन्तु '''        अतो गुणे''' (६.१.९७९६)</big>
 
<big>पठ + ० = पठ</big>
Line 141:
<big>पठ + त = पठत</big>
 
<big>पठ + आनि = पठानि '''       अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
 
<big>पठ + आव = पठाव '''         अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
 
<big>पठ + आम = पठाम '''         अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
 
 
Line 168:
<big>अपठ + ताम्‌ = अपठताम्‌</big>
 
<big>अपठ + अन्‌ = अपठन्‌ '''          अतो गुणे''' (६.१.९७९६)</big>
 
<big>अपठ + स्‌ = अपठः '''            ससजुषोरुः''' इत्यनेन स्‌-स्थाने रु, '''खरवसानयोर्विसर्जनीयः''' इत्यनेन रु-स्थाने विसर्गः</big>
Line 232:
 
 
<big>'''आद्‌गुणः''' (६.१.८६) = अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्‌ | अत्र '''अचि परे''' इत्यस्य '''इकि परे''' इति फलितः अर्थः यतः अकारात्‌ अकारः चेत्‌ कार्यं बाधितम्‌ '''अकः सवर्णे दीर्घः''' (६.१.९९) इत्यनेन; अकारात्‌‍ एच्‌ चेत् कार्यं बाधितं '''वृद्धिरेचि''' इत्यनेन सूत्रेण च | आत्‌ पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌''' |</big>
 
 
Line 259:
<big>एध + इते = एधेते '''           आद्गुणः''' (६.१.८७)</big>
 
<big>एध + अन्ते = एधन्ते '''        अतो गुणे''' (६.१.९७९६)</big>
 
<big>एध + से = एधसे</big>
Line 267:
<big>एध + ध्वे = एधध्वे</big>
 
<big>एध + ए = एधे '''              अतो गुणे''' (६.१.९७९६)</big>
 
<big>एध + वहे = एधावहे '''        अतो दीर्घो यञि''' (७.३.१०१)</big>
Line 292:
<big>एध + इताम्‌ = एधेताम्‌ '''        आद्गुणः''' (६.१.८७)</big>
 
<big>एध + अन्ताम्‌ = एधन्ताम्‌ '''     अतो गुणे''' (६.१.९७९६)</big>
 
<big>एध + स्व = एधस्व</big>
Line 302:
<big>एध + ऐ = एधै '''                वृद्धिरेचि''' (६.१.८७)</big>
 
<big>एध + आवहै = एधावहै '''        अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
 
<big>एध + आमहै = एधामहै '''        अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
 
 
Line 328:
<big>ऐध + इताम्‌ = ऐधेताम्‌ '''       आद्गुणः''' (६.१.८७)</big>
 
<big>ऐध + अन्त = ऐधन्त '''        अतो गुणे''' (६.१.९७९६)</big>
 
<big>ऐध + थाः = ऐधथाः</big>
Line 396:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/a9/ae98/%E0%A5%AB_-_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7-%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%9A_%E0%A4%B8%E0%A4%82%E0%A4%AF%E0%A5%8B%E0%A4%9C%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C8D_.pdf ५ - अङ्गस्य सिद्ध-तिङ्प्रत्ययानां च संयोजनम्‌.pdf] (68k) Swarup Bhai, Mar 31, 2019, 6:16 AM v.1
page_and_link_managers, Administrators
5,152

edits