05---sArvadhAtukaprakaraNam-adantam-aGgam/05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(17 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:05 - अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनम्‌}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big>
|-
|<big>'''2016 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/52_angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam_2016-11-09.mp3 angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam-1_2016-11-09]</big>
Line 8 ⟶ 9:
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/53_angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam-2_2016-11-16.mp3 angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam-2_2016-11-16]  </big>
|-
|<big>'''2015 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/26_adantAnga-tingpratyayayoH_sanyojanam--1_2015-05-12.mp3 adantAnga-tingpratyayayoH_sanyojanam--1_2015-05-12]</big>
Line 31 ⟶ 32:
 
 
<big>'''अतो गुणे''' (६.१.९७९६)</big>
 
'''<big>अमि पूर्वः</big>''' <big>( ६.१.१०७)</big>
 
<big>'''अदेङ्‌ गुणः''' (१.१.२)</big>
Line 37 ⟶ 40:
<big>'''अतो दीर्घो यञि''' (७.३.१०१)</big>
 
<big>'''वृद्धिरेचि''' (६.१.८८८७)</big>
 
<big>'''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१)</big>
Line 49 ⟶ 52:
<big>'''आडजादीनाम्‌''' (६.४.७२)</big>
 
<big>'''आटश्च''' (६.१.९०८९)</big>
 
 
Line 97 ⟶ 100:
 
 
<big>'''अतो गुणे''' (६.१.९७९६) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८८७), '''अकः सवर्णे दीर्घः''' (६.१.१०१९९) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''उस्यपदान्तात्‌''' (६.१.९६९५) इत्यस्मात्‌ '''अपदान्तात्‌''' अपि च '''एङि पररूपम्‌''' (६.१.९४९३) इत्यस्मात्‌ '''पररूपम्‌''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌''' |</big>
 
 
Line 103 ⟶ 106:
 
 
<big>'''वृद्धिरेचि''' (६.१.८८८७) = अवर्णात्‌ एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात्‌ | वृद्धिः प्रथमान्तम्‌, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आद्‌गुणः''' (६.१.८७८६) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८४८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌''' |</big>
 
 
<big>'''अकः सवर्णे दीर्घः''' (६.१.१०१९९) = अक्‌-वर्णात्‌ सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात्‌ | अक्‌ प्रत्याहारः = अ, इ, उ, ऋ, ऌ | अकः पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८४८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः''' '''संहितायाम्‌''' |</big>
 
 
Line 130 ⟶ 133:
<big>पठ + ताम्‌ = पठताम्‌</big>
 
<big>पठ + अन्तु = पठन्तु '''        अतो गुणे''' (६.१.९७९६)</big>
 
<big>पठ + ० = पठ</big>
Line 138 ⟶ 141:
<big>पठ + त = पठत</big>
 
<big>पठ + आनि = पठानि '''       अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
 
<big>पठ + आव = पठाव '''         अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
 
<big>पठ + आम = पठाम '''         अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
 
 
Line 165 ⟶ 168:
<big>अपठ + ताम्‌ = अपठताम्‌</big>
 
<big>अपठ + अन्‌ = अपठन्‌ '''          अतो गुणे''' (६.१.९७९६)</big>
 
<big>अपठ + स्‌ = अपठः '''            ससजुषोरुः''' इत्यनेन स्‌-स्थाने रु, '''खरवसानयोर्विसर्जनीयः''' इत्यनेन रु-स्थाने विसर्गः</big>
Line 173 ⟶ 176:
<big>अपठ + त = अपठत</big>
 
<big>अपठ + अम्‌ = अपठम्‌ '''          अतोअमि गुणेपूर्वः''' (६.१.९७१०७)</big>
 
<big>अपठ + व = अपठाव '''            अतो दीर्घो यञि''' (७.३.१०१)</big>
Line 181 ⟶ 184:
 
<big>'''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) = लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | लुङ्‌ च लङ्‌ च लृङ्‌ च तेषामितरेतरद्वन्द्वः लुङ्‌लङ्लृङः, तेषु लुङ्‌लङ्‌लृङ्क्षु | लुङ्‌लङ्‌लृङ्क्षु सप्तम्यन्तम्‌, अट्‌ प्रथमान्तम्‌, उदात्तः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अट्‌ उदात्तः''' '''लुङ्‌लङ्‌लृङ्क्षु''' |</big>
 
 
 
<big>'''अमि पूर्वः''' (६.१.१०५) = अकः अम्यचि परतः पूर्वरूपमेकादेशः स्यात् | अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् '''अकः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | '''इको यणचि''' ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादौ अमि इत्यर्थः | अनुवृत्ति सहितसूत्रम् — '''अकः अचि अमि पूर्वपरयोः एकः पूर्वः संहितायाम् |'''</big>
 
 
 
Line 224 ⟶ 232:
 
 
<big>'''आद्‌गुणः''' (६.१.८७८६) = अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्‌ | अत्र '''अचि परे''' इत्यस्य '''इकि परे''' इति फलितः अर्थः यतः अकारात्‌ अकारः चेत्‌ कार्यं बाधितम्‌ '''अकः सवर्णे दीर्घः''' (६.१.९९) इत्यनेन; अकारात्‌‍ एच्‌ चेत् कार्यं बाधितं '''वृद्धिरेचि''' इत्यनेन सूत्रेण च | आत्‌ पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८४८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌''' |</big>
 
 
Line 251 ⟶ 259:
<big>एध + इते = एधेते '''           आद्गुणः''' (६.१.८७)</big>
 
<big>एध + अन्ते = एधन्ते '''        अतो गुणे''' (६.१.९७९६)</big>
 
<big>एध + से = एधसे</big>
Line 259 ⟶ 267:
<big>एध + ध्वे = एधध्वे</big>
 
<big>एध + ए = एधे '''              अतो गुणे''' (६.१.९७९६)</big>
 
<big>एध + वहे = एधावहे '''        अतो दीर्घो यञि''' (७.३.१०१)</big>
Line 284 ⟶ 292:
<big>एध + इताम्‌ = एधेताम्‌ '''        आद्गुणः''' (६.१.८७)</big>
 
<big>एध + अन्ताम्‌ = एधन्ताम्‌ '''     अतो गुणे''' (६.१.९७९६)</big>
 
<big>एध + स्व = एधस्व</big>
Line 292 ⟶ 300:
<big>एध + ध्वम्‌ = एधध्वम्‌</big>
 
<big>एध + ऐ = एधै '''                वृद्धिरेचि''' (६.१.८८८७)</big>
 
<big>एध + आवहै = एधावहै '''        अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
 
<big>एध + आमहै = एधामहै '''        अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
 
 
Line 311 ⟶ 319:
 
 
<big>आ + एध = ऐध इति अङ्गम्‌   '''आडजादीनाम्‌''' (६.४.७२), '''आटश्च''' (६.१.९०८९)</big>
 
 
Line 320 ⟶ 328:
<big>ऐध + इताम्‌ = ऐधेताम्‌ '''       आद्गुणः''' (६.१.८७)</big>
 
<big>ऐध + अन्त = ऐधन्त '''        अतो गुणे''' (६.१.९७९६)</big>
 
<big>ऐध + थाः = ऐधथाः</big>
Line 338 ⟶ 346:
 
 
<big>'''आटश्च''' (६.१.९०८९) = आडागमात्‌ अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८८८७) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌''' |</big>
 
 
<big>धेयं यत्‌ उपरितने उदाहरणे एध्‌-धातोः आदौ एकारः अस्ति अतः आ + ए → ऐ इति वृद्धिः तु भवति एव | परन्तु धातुः इकारादिः उकारादिः वा चेत्‌, आ + इ / आ + उ → गुणः भवति स्म | एतदर्थम्‌ '''आटश्च''' (६.१.९०८९) इत्यनेन वृद्धिः भवति न तु गुणः | यथा परस्मौपदेपरस्मैपदे, तुदादिगणे इष्‌-धातुः, '''इषुगमियमां छः''' (७.३.७७) इति सूत्रेण वक्ष्यमाणेन धात्वादेशेन शिति परे षकारस्य स्थाने छकारः, इष्‌ + श → अङ्गम्‌ इच्छ | लटि इच्छति; लङि आडागमं कृत्वा आ + इच्छ | अत्र सामान्यगुणसन्धिना '''आद्गुणः''' (६.१.८७) इत्यनेन 'एच्छत्‌' इति भवति स्म | परन्तु अत्र '''आटश्च''' (६.१.९०८९) इत्यनेन परत्वात्‌ वृधिरादेशो भवति इति कृत्वा ऐच्छत्‌ |</big>
 
 
Line 384 ⟶ 392:
<big>Swarup - April 2013 (Updated May 2015)</big>
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
 
 
page_and_link_managers, Administrators
5,097

edits