05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(One intermediate revision by the same user not shown)
Line 322:
 
 
<big>अधुना '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इति सूत्रे दृशि इत्यस्ति | सानुबन्धधातुः दृशिर्‌, निरनुबन्धधातुश्च दृश्‌; कथं वा दृशि ? दृशिर्‌ + इक्‌ → दृश्‌ + इ | इक्‌-प्रत्ययः धातुभ्यः विहितः, न शित्‌ न वा तिङ्‌ इति कृत्वा आर्धधातुकः, तस्मात्‌ न शप्‌ | अतः दृश्‌ + इ इत्येव स्थितिः | इदानीम्‌ अग्रे किमर्थं न '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणो न स्यात्‌ ? इक्‌-प्रत्ययः कि‌त्‌; कित्त्वात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | दृश्‌ + इ → दृशि |</big>
 
 
Line 360:
 
 
<big>सम्प्रसारणं नामकम्‌ एकं कार्यं भवति व्याकरणे | अनेन यणः स्थाने इकादेशोइगादेशो भवति | दिवादिगणे सम्प्रसारणस्य परिचयो भविष्यति | अग्रे च न केवलं दिवादिगणे, अपि तु द्रक्ष्यामः यत्‌ बहुत्र सम्प्रसारणं भवति | यङ्लुकि अपि सम्प्रसारणस्य अवसरः | अत्र सम्प्रसारणेन किं किं भवति इति न एव लक्ष्यम्‌ अस्माकं, तस्य च पाठः अग्रे भविष्यति | अत्र 'श्तिपा यङ्लुकि विहीतं कार्यं न भवति' इति प्रदर्शनार्थं सम्प्रसारणस्य उदाहरणं दीयते, तावदेव |</big>
 
 
page_and_link_managers, Administrators
5,097

edits