05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 549:
 
 
<big>'''सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः''' इति वार्तिकं, '''धात्वादेः षः सः''' (६.१.६४) इत्यस्य निषेधकम्‌ = नामधातूनां, ष्ठिवु, ष्वष्क अनयोः धात्वोः च षकारस्य स्थाने सकारादेशो न भवति | षोडीयते (नामधातुः), षड्षोडशब्दात् दन्ताक्यचि अस्यईत्वं षोडन्, तमाचष्टे णिचि टिलोपः षोडयतिबोध्यम् | षण्डीयते (नामधातुः), षण्ढंषण्डशब्दात् करोतिक्यचि आचष्टेईत्वं षण्ढयतिबोध्यम् | ष्ठीवति | ष्वष्कते | षण्डीयतीत्यत्र तु षण्डशब्दात्क्यचि ईत्वं बोध्यम् ।</big>
 
page_and_link_managers, Administrators
5,097

edits