05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 328:
 
 
<big>श्तिप्‌-प्रत्ययः सूत्रस्य अलङ्कारार्थंम्‌ उपयुज्यते पाणिनिना इति उक्तम्‌ | ततः अग्रे अन्यत्‌ एकं प्रयोजनं भवति— कुत्रचित्‌ सूत्रेषु धातोनिर्देशेधातुनिर्देशे धातोः श्तिप्‌-प्रत्ययो भवति येन यङ्लुकि तस्य सूत्रस्य कार्यं तस्य धातोः कृते न स्यात्‌ इति प्रदर्शनार्थम्‌ |</big>
 
 
Line 363:
 
 
<big>अधुना '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (.१.१६) इति सम्प्रसारण-विधायकं सूत्रम्‌ | अनेन किति ङिति प्रत्यये परे सम्प्रसारणं भवति | अस्मिन्‌ सूत्रे ग्रहि, वयि, व्यधि इति त्रयः धातवः इक्‌-प्रत्ययेन उक्ताः; वष्टि विचति वृश्चति पृच्छति भृज्जति इत्येते पञ्च धातवः च श्तिप्-प्रत्ययेन उक्ताः | ज्या न श्तिप्‌-द्वारा न वा इक्‌-द्वारा | आहत्य नव धातवः | एषां च सर्वेषां नवानां धातूनां सम्प्रसारणं विधीयते यत्र कित्‌ङित्‌ प्रत्ययः परो भवति | किन्तु ये पञ्च धातवः श्तिप्‌-प्रत्ययेन उक्ताः, किति ङिति प्रत्यये परे सत्यपि यङ्लुकि तेषां सम्प्रसारणं न भवति | ये त्रयः धातवः उक्ताः इक्‌-प्रत्ययेन, तेषां किति ङिति प्रत्यये परे यङ्लुकि यथासामान्यं सम्प्रसारणं भवति |</big>
 
 
Line 473:
 
 
<big>कृपूँ सामर्थ्ये</big>
<big>कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |</big>
 
 
Line 497 ⟶ 498:
 
 
<big>षस्ज → '''धात्वादेः षः सः''' (६.१.६४६३), '''उपदेशेऽजनुनासिक इत्''' (१.३.२) → सस्ज्‌</big>
 
 
<big>'''धात्वादेः षः सः''' (६.१.६४६३) = मूलधातोः आदौ षकारः अस्ति चेत्‌, षकारस्य स्थाने सकारादेशः भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशे''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः षः सः उपदेशे''' |</big>
 
 
Line 506 ⟶ 507:
 
 
<big>'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशःजश् प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>
 
 
Line 549 ⟶ 550:
 
 
<big>'''सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः''' इति वार्तिकं, '''धात्वादेः षः सः''' (६.१.६४६३) इत्यस्य निषेधकम्‌ = नामधातूनां, ष्ठिवु, ष्वष्क अनयोः धात्वोः च षकारस्य स्थाने सकारादेशो न भवति | षोडीयते (नामधातुः), षोडशब्दात् क्यचि ईत्वं बोध्यम् | षण्डीयते (नामधातुः), षण्डशब्दात् क्यचि ईत्वं बोध्यम् | ष्ठीवति | ष्वष्कते | षण्डीयतीत्यत्र तु षण्डशब्दात्क्यचि ईत्वं बोध्यम् ।</big>
 
Line 596 ⟶ 597:
 
 
<big>तनूकरणं नाम 'to shave, pare, plane, make thin' | इयमेव क्रिया carpenter's लक्षणात्मकं कार्यं, तदर्थं संस्कृते carpenter इत्युकौइत्युक्तौ तक्षकः | वस्तुतः तक्ष्‌-धातुः तनूकरणार्थे एव भवति; तर्हि किमर्थं सूत्रे विशेषतया उक्तं 'तनूकरणे अन्यतरस्यां श्नु-प्रत्ययः' ? यतोहि अस्य तक्ष्‌-धातोः एक एव अर्थः चेदपि बहवः प्रयोगाः | अनेन सूत्रेण श्नु-प्रत्ययस्य विकल्पः केवलं सामान्यतनुकरणेसामान्यतनूकरणे, योगार्थे | अतः 'तक्षकः तक्षति काष्ठं', 'तक्षकः तक्ष्णोति काष्ठम्‌' इति रूपद्वयं तु भवति, किन्तु 'अधिवक्ता सन्तक्षति वाग्भिः' (The lawyer cuts with speech) इत्यस्मिन्‌ प्रयोगे शप्‌ एव भवति; अत्र श्नु-प्रत्ययस्य विकल्पो नास्ति | उभयत्र तनूकरणमेव; प्रथमे स्थले योगार्थः, द्वितीये तु रूढार्थः |</big>
 
 
Line 605 ⟶ 606:
 
 
<big>अत्र सप्त धातवः सन्ति; इमे च सप्त धातवः मूले चुरादिगणीयाः | अतः तस्मिन्‌ चुरादिगणे पठिताः; तत्रैव णिच्‌ च शप्‌ च विहितौ भवतः | यथा गुप-धातोः गोपयति, तिज्‌-धातोः तेजयति, कित्‌-धातोः सङ्केतयति— इमानि रूपाणि चुरादिगणे एव निष्पन्नानि, सूत्राणि च तत्रैव | परन्तु एषां धातूनां सनन्तरूपाणि अपि भवन्ति; तानि चुरादिगणे निष्पादयितुं न शक्यते यतोहि तत्र णिच्‌-प्रत्ययः सर्वदा विधीयते | चुरादौ णिच्‌ तु भवत्येव, तदा सन्‌ अपि आयतिआयाति चेत्‌ फलं दोषाय | येन तन्न स्यात्‌, एषां सनन्तरूपाणि भ्वादिगणे पठितानि | तर्हि फलितार्थः एवं यत्‌ एषां सप्तानां धातूनां कृते सन्‌-प्रत्ययः इति विशेषः भ्वादौ; सन्‌-अभावे णिच्‌-प्रत्ययः इति सामान्यं चुरादिगणे |</big>
 
 
Line 635 ⟶ 636:
 
 
<big>तर्हि एषु रूपेषु सन्‌-प्रत्ययः स्वार्थे अस्ति, नाम धातोः मूलार्थः यः सः एव भवति; सन्‌-प्रत्ययस्य संयोजनेन अर्थपरिवर्थनंअर्थपरिवर्तनं न भवति | धातोः विशेषार्थे सन्‌-प्रत्ययः विहितः इति तु उक्तम्‌; किन्तु सन्‌-प्रत्ययस्य स्वस्य अर्थः यत्र भवति, सः तु इच्छार्थः यथा चिकीर्षति = कर्तुम्‌ इच्छति, जिगमिषति = गन्तुम्‌ इच्छति | अत्र '''जुगुप्सते''', '''तितिक्षते''', '''चिकित्सति''' एषु एतादृशार्थः कोऽपि नास्ति |</big>
 
 
Line 672 ⟶ 673:
 
 
<big>'''गुपूधूपविच्छिपणिपनिभ्य आयः''' (३.१.२८) = गुपू, धूप, विच्छ, पण, पन, एतेभ्यः धातुभ्यः आय-प्रत्ययो भवति स्वार्थे | गुपूश्च धूपश्च विच्छिश्च पणिश्च पनिश्च तेषामितरेतरद्वन्द्वः गुपूधूपविच्छिपणिपनयः, तेभ्यः गुपूधूपविच्छिपणिपनिभ्यः | गुपूधूपविच्छिपणिपनिभ्यः पञ्चम्यन्तम्‌, आयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचोधातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''गुपूधूपविच्छपणिपनिभ्यः धातुभ्यः आयः''' '''प्रत्ययः परश्च''' |</big>
 
 
Line 707 ⟶ 708:
 
 
<big>आर्धधातुकलकारेषु '''आयादय आर्धधातुके वा''' (३.१.३१) इत्यनेन विकल्पेन णिङ्‌-प्रत्ययः | यथा लृटि णिङ्‌-पक्षे कामयिष्यते, णिङ्‌-अभावे कामिष्यतेकमिष्यते |</big>
 
 
page_and_link_managers, Administrators
5,097

edits