05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 612:
 
 
 
<big>एतैः वार्तिकैः बुद्धं यत्‌ एषां त्रयाणां धातूनाम्‌ अर्थविशेषे एव सन्‌-प्रत्ययः विधीयते |</big>
<big>'''वार्तिकं गुपेर्निन्दायाम् | वार्तिकं तिजेः क्षमायाम् | वार्तिकं – कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च |''' निन्दाक्षमाव्याधिप्रतीकारेषु सन्निषते, अन्यत्र यथाप्राप्तं प्रत्ययाः भवन्ति |</big>
 
<big>गुप्‌-धातुः—</big>
Line 618 ⟶ 621:
<big>सामान्यः अर्थः 'to hide' चुरादौ, तत्र न सन्‌-प्रत्ययः— '''गोपयति'''</big>
 
<big>वार्तिकं गुपेर्निन्दायाम् | विशेषार्थः निन्दायां 'to despise' भ्वादौ, तत्र सन्‌-प्रत्ययः— '''जुगुप्सते'''</big>
 
 
 
Line 626 ⟶ 630:
<big>सामान्यः अर्थः 'to sharpen' चुरादौ, तत्र न सन्‌-प्रत्ययः— '''तेजयति'''</big>
 
<big>वार्तिकं – तिजेः क्षमायाम् | विशेषार्थः क्षमायां 'to endure' भ्वादौ, तत्र सन्‌-प्रत्ययः— '''तितिक्षते'''</big>
 
 
 
Line 633 ⟶ 638:
<big>सामान्यः अर्थः 'to make a sign' चुरादौ, तत्र न सन्‌-प्रत्ययः— '''सङ्केतयति'''</big>
 
<big>वार्तिकं – कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च | विशेषार्थः व्याधिप्रतीकारे 'to heal' भ्वादौ, तत्र सन्‌-प्रत्ययः— '''चिकित्सति'''</big>
 
 
Line 652 ⟶ 657:
<big>'''सन्यतः''' (७.४.७९) इत्यनेन सन्‌-प्रत्यये परे अभ्यासस्य ह्रस्व-अकारस्य स्थाने इकारादेशो भवति |</big>
 
<big>एतैः वार्तिकैः बुद्धं यत्‌ एषां चतुर्णां धातूनाम्‌ अर्थविशेषे एव सन्‌-प्रत्ययः विधीयते —</big>
 
<big>'''वार्तिकं मानेर्जिज्ञासायाम् | वार्तिकं बधेश्चित्तविकारे | वार्तिकं दानरार्जवे | वार्तिकं शानेर्निशाने |'''</big>
 
<big>'मान पूजायाम्‌' (to honor, मानयति चुरादौ) = to investigate इत्यस्मिन्‌ अर्थे '''मीमांसते''' भ्वादौ |</big>
 
page_and_link_managers, Administrators
5,097

edits