05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH: Difference between revisions

no edit summary
(Copied text and links from Google Sites)
No edit summary
Line 413:
 
<big>रध्‌-धातुः दिवादिगणे अतः '''दिवादिभ्यः श्यन्‌''' (१.३.६९) इत्यनेन 'य' इति विकरणम्‌ | य-प्रत्ययः अजादिः नास्ति अतः सार्वधातुकलकारेषु नुम्‌-आगमो न भवति— रध्यति, रध्यतु, अरध्यत्‌, रध्येत्‌ | परन्तु कृत्सु अवसरः प्राप्यते, यथा ण्वुल्‌ → अक इति अजादिः, अतः रन्धकः | आर्धधातुकलकारेषु अपि प्रसङ्गः, यथा लिटि ररन्ध |</big>
 
 
<big>e. कृप्‌ → कल्प्‌</big>
 
 
 
teachers
281

edits