05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 337:
 
 
<big>तदा द्वादश प्रत्ययाः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते; यदा इमे प्रत्ययाः विहिताः भवन्ति, तदा नूतनधातवः निष्पन्नाः भवन्ति | एषाम्‌ अस्माभिः नूतनयानूतनतया निष्पादित-धातूनां नाम '''आतिदेशिकधातवः''' | यथा णिच्‌-प्रत्ययस्य संयोजनेन णिजन्तधातुः निष्पन्नः | लिख्‌ इति औपदेशिकधातुः; तस्मात्‌ यदा णिच्‌ विहितो भवति, तदा लेखि इति नूतनः णिजन्तधातुः निष्पन्नः | अयं च आतिदेशिकधातुः | सन्नन्तधातवः अपि तथा | कृ इति औपदेशिकधातुः, चिकीर्ष इति सन्नन्तः आतिदेशिकधातुः; लटि चिकीर्षति |</big>
 
 
page_and_link_managers, Administrators
5,097

edits