05---sArvadhAtukaprakaraNam-adantam-aGgam/09---tudAdigaNe-itopi-visheShadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 36:
<big>षद्ऌ + श → सद्‌ + अ → '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इत्येनेन सीद-आदेशः → सीद + अ → '''अतो गुणे''' (६.१.९७) इत्यनेन अपदान्तात्‌ अतः गुणे पूर्वपरयोः पररूपम्‌ एकादेशः → सीद इति अङ्गम्‌ → सीद + ति → सीदति</big>
 
<big>षद्ऌ विशरणगत्यवसादनेषु इति धातुः भ्वादौ अपि तुदादौ अपि भवति | उभयत्र रूपाणि समानानि | स्वरार्थः एव अयं धातुः पुनः पाठितः यतोहि शबनुदात्तः, शः तु उदात्तः | भेदः अस्ति '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इत्यनेन तुदादौ शतरि स्त्रीयां नुम्‌-विकल्पः | पुंसि सीदन्‌, स्त्रियां सीदन्ती/सीदती | स्वरार्थः एव अयं धातुः पुनः पाठितः यतोहि शबनुदात्तः, शः तु उदात्तः |</big>
 
 
 
page_and_link_managers, Administrators
5,097

edits