05---sArvadhAtukaprakaraNam-adantam-aGgam/09---tudAdigaNe-itopi-visheShadhAtavaH: Difference between revisions

no edit summary
No edit summary
 
(5 intermediate revisions by 2 users not shown)
Line 27:
 
 
<big>तुदादौ धातुद्वयम्— षद्लृषद्ऌ, शद्लृशद्ऌ |</big>
 
 
Line 34:
 
 
<big>षद्लृषद्ऌ + श → सद्‌ + अ → '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इत्येनेन सीद-आदेशः → सीद + अ → '''अतो गुणे''' (६.१.९७) इत्यनेन अपदान्तात्‌ अतः गुणे पूर्वपरयोः पररूपम्‌ एकादेशः → सीद इति अङ्गम्‌ → सीद + ति → सीदति</big>
 
<big>षद्लृषद्ऌ विसरणगत्यवसादनेषुविशरणगत्यवसादनेषु इति धातुः भ्वादौ अपि तुदादौ अपि भवति | उभयत्र रूपाणि समानानि | स्वरार्थः एव अयं धातुः पुनः पाठितः यतोहि शबनुदात्तः, शः तु उदात्तः | भेदः अस्ति '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इत्यनेन तुदादौ शतरि स्त्रीयां नुम्‌-विकल्पः | पुंसि सीदन्‌, स्त्रियां सीदन्ती/सीदती | स्वरार्थः एव अयं धातुः पुनः पाठितः यतोहि शबनुदात्तः, शः तु उदात्तः |</big>
 
 
<big>शद्लृ + श → शद्‌ + अ → '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इत्यनेन शीय-आदेशः → शीय + अ → '''अतो गुणे''' (६.१.९७) → शीय इति अङ्गम्‌ → शीय + ते → शीयते</big>
 
<big>शद्लृशद्ऌ + श → शद्‌ + अ → '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इत्यनेन शीय-आदेशः → शीय + अ → '''अतो गुणे''' (६.१.९७) → शीय इति अङ्गम्‌ → शीय + ते → शीयते ( अत्र '''शदेः शितः''' (१.३.६०) इत्यनेन आत्मनेपदित्वं विधीयते )</big>
<big>शद्लृ शातने इति धातुः भ्वादौ अपि तुदादौ अपि भवति | उभयत्र रूपाणि समानानि |</big>
 
<big>शद्लृशद्ऌ शातने इति धातुः भ्वादौ अपि तुदादौ अपि भवति | उभयत्र रूपाणि समानानि | स्वरार्थः एव अयं धातुः पुनः पाठितः यतोहि शबनुदात्तः, शः तु उदात्तः |</big>
 
 
Line 135 ⟶ 136:
<big>'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— '''यणः इक्‌ सम्प्रसारणम्‌''' |</big>
 
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''', '''अमि पूर्वः''' (६.१.१०७)इत्यस्मात्‌ '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतःभवति | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌''' |</big>
 
 
Line 259 ⟶ 260:
 
 
<big>'''गुपूधूपविच्छिपणिपनिभ्य आयः''' (३.१.२८) = गुपू, धूप, विच्छ, पण, पन, एतेभ्यः धातुभ्यः आय-प्रत्ययो भवति स्वार्थे | गुपूश्च धूपश्च विच्छिश्च पणिश्च पनिश्च तेषामितरेतरद्वन्द्वः गुपूधूपविच्छिपणिपनयः, तेभ्यः गुपूधूपविच्छिपणिपनिभ्यः |गुपूधूपविच्छिपणिपनिभ्यः पञ्चम्यन्तम्‌, आयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचोधातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''गुपूधूपविच्छपणिपनिभ्यः धातुभ्यः आयः''' '''प्रत्ययः परश्च''' |</big>
 
 
<big>विच्छ्‌ + आय → विच्छाय → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → विच्छाय इति धातुः → कर्त्रर्थे सार्वधातुके परे '''तुदादिभ्यः शः''' (३.१.७७) ( विच्छिरयं तुदादौ पाठः, तत्सामर्थ्यात् आयप्रत्ययान्तात् अपि श-विकरणो भवति, न तु शप् इति पदमञ्जर्याम् उक्तम्) → विच्छाय + अ → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः पररूपम्‌ एकादेशः → विच्छाय इति अङ्गम्‌ → विच्छाय + ति → विच्छायति</big>
 
<big>अत्र आय-प्रत्ययो भवति स्वार्थे इत्युक्तं स्पष्टीकरणार्थं यथा णिच्‌-प्रत्ययः चुरादिगणे; इमौ प्रत्ययौ धातोः स्वस्य अर्थपोषणं करोति नान्यत्‌ किमपि | नाम अनयोः प्रत्यययोः संयोजनेन धातोः अर्थः न परिवर्तते | केवलं रूपस्य साधनार्थम्‌ अयं आय-प्रत्ययः उपयुज्यते पाणिनिना; धातुः अस्ति विच्छ्‌, रूपम्‌ अस्ति विच्छायति— तस्य साधनार्थम्‌ आय-प्रत्ययः अपेक्षितः |</big>
Line 279 ⟶ 280:
<big>तुदादौ त्रुट्‌ → श-प्रत्यये त्रुटति, विकल्पेन श्यन्‌-प्रत्यये त्रुट्यति |</big>
 
<big>अस्मिन्‌ सूत्रे त्रुट्‌-धातुः तुदादिगणे, त्रसीँ (उद्वेगे) इति धातुः दिवादिगणे, अवशिष्टाः सर्वे धातवः भ्वादिगणे सन्ति; न कोऽपि धातुः दिवादिगणे | इत्थं च विशिष्टसूत्रेण श्यन्‌ इति विकरणप्रत्ययः विहितः; श्यन्‌-अभावे शप्‌ इति सामान्यं भ्वादौ, श इति सामान्यं तुदादौ |</big>
 
 
Line 287 ⟶ 288:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/c9/c498/05_09_%E0%A5%AF_-_%E0%A4%A4%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%87%E0%A4%A4%E0%A5%8B%E0%A4%BD%E0%A4%AA%E0%A4%BF_%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%87%E0%A4%B7%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83.pdf 09 तुदादिगणे इतोऽपि विशेषधातवः.pdf]
page_and_link_managers, Administrators
5,097

edits