05---sArvadhAtukaprakaraNam-adantam-aGgam/11---curAdigaNe-visheShadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(2 intermediate revisions by the same user not shown)
Line 22:
 
 
<big><br /></big><big>चुरादिगणे सामान्यकार्यं त्रिभिः सूत्रैः क्रियते इति अस्माभिः दृष्टम् | तानि च '''अचो ञ्णिति''', '''अत उपधायाः''', '''पुगन्तलघूपधस्य च''' | इदं कार्यं सामान्यम्‌ इत्युच्यते अस्मिन्‌ गणे | पुनः चुरादिगणे बहवः हलन्तधातवः सन्ति यत्र किमपि कार्यं नार्हति यतः उपधायां ह्रस्व-अकारः (अत्‌) अपि नास्ति, लघु इक्‌ अपि नास्ति | तान्‌ अपि वयम्‌ अपश्याम | अस्मिन्‌ करपत्रे ये चुरादिगणीयाः धातवः विशेषाः सन्ति, तान्‌ अवलोकयाम |</big>
<big><br /></big>
 
<big>चुरादिगणे सामान्यकार्यं त्रिभिः सूत्रैः क्रियते इति अस्माभिः दृष्टम् | तानि च '''अचो ञ्णिति''', '''अत उपधायाः''', '''पुगन्तलघूपधस्य च''' | इदं कार्यं सामान्यम्‌ इत्युच्यते अस्मिन्‌ गणे | पुनः चुरादिगणे बहवः हलन्तधातवः सन्ति यत्र किमपि कार्यं नार्हति यतः उपधायां ह्रस्व-अकारः (अत्‌) अपि नास्ति, लघु इक्‌ अपि नास्ति | तान्‌ अपि वयम्‌ अपश्याम | अस्मिन्‌ करपत्रे ये चुरादिगणीयाः धातवः विशेषाः सन्ति, तान्‌ अवलोकयाम |</big>
 
 
Line 42 ⟶ 41:
यथा—</big>
 
<big>कथ + णिच्‌ → कथ्‌ + इ</big>
 
<big>गृह + णिच्‌ → गृह्‌ + इ</big>
 
<big>इदानीं कथ्‌ इति धातुः अस्ति, गृह्‌ इति धातुः अस्ति | अस्यां दशायां कथ्‌-धातोः उपधायाम्‌ अत्‌ (ह्रस्व-अकारः) इत्यस्य वृद्धिः, अपि च गृह्‌-धातोः उपधायां लघु-इकः गुणः |</big>
Line 60 ⟶ 59:
<big><br />
 
'''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्‌' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच्‌ इव— 'स्थानिवत्‌' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन्‌ इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन्‌ पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन्‌ सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात्‌ '''स्थानिवत्‌''', '''आदेशः''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्‌—सहितसूत्रम्‌— '''अचः आदेशः स्थानिवत्‌ परस्मिन्‌ पूर्वविधौ''' |</big>
 
 
Line 152 ⟶ 151:
 
<big><br />
'''ॠत इद्‌ धातोः''' (७.१.१००) = ऋदन्तस्यॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्‌-ङित्‌ भिन्नप्रत्ययः परे चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | ऋतःॠतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''ऋतःॠतः''' इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' |</big>
 
 
Line 182 ⟶ 181:
 
<big><br />
'''उपधायां च''' (८.२.७८) = येषां धातूनाम्‌धातूनां उपधायांयौ उपधाभूतौ रेफवकारौ हल्परौ, ताभ्यां प्राक्‌ वर्तमानस्य इकः दीर्घादेशो भवति | हलन्तधातूनाम्‌सूत्रार्थे उपधायां'उपधा'-शब्दः रेफःर्वोः वाइत्यस्य वकारःविशेषणं; वार्वोः अस्तितु चेत्‌,षष्ठीद्विवचने तयोःअतः वर्णयोः'उपधायां' पूर्वम्‌अपि इकःतथा दीर्घःषष्ठीद्विवचने भवतियद्यपि सूत्रे सप्तम्येकवचनं दत्तमस्ति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''र्वोरुपधाया दीर्घःदीर्घ इकः''' (८.२.७६) इत्यस्मात्‌इत्यस्य पूर्णतया अनुवृत्तिः; मूलसूत्रे '<nowiki/>'''र्वोः''',<nowiki/>' षष्ठ्यन्तं 'धातोः' इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्वन्ते इत्यर्थः; अत्र 'इकः<nowiki/>''', र्वोः'''दीर्घः<nowiki/>' इत्यनेन सम्बन्धषष्ठी 'इकः' एषाम्‌इत्यनेन अनुवृत्तिःसह | '''हलि च''' (८.२.७७) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः; |विभक्तिपरिणामेन अनुवृत्ति-सहितसूत्रम्‌—षष्ठ्यन्तं '<nowiki/>''धातोः हलि र्वोः'हलः'' '<nowiki/>' 'धातोः'उपधायां इत्यस्य विशेषणं, उपधायाम्‌तदन्तविधिश्च | अनुवृत्ति-सहितसूत्रम्‌— '''हलः धातोः उपधयोः र्वोः उपधायाः इकः''' '''दीर्घः''' |</big>
 
 
Line 272 ⟶ 271:
 
<big><br />
आगर्वादात्मनेपदिनः = 10 अदन्तवर्गीयाःअदन्ताः आवर्गीयाः नित्य-आत्मनेपदिनः धातवः</big>
 
 
page_and_link_managers, Administrators
5,094

edits