05---sArvadhAtukaprakaraNam-adantam-aGgam/11---curAdigaNe-visheShadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 182:
 
<big><br />
'''उपधायां च''' (८.२.७८) = येषां धातूनाम्‌धातूनां उपधायांयौ उपधाभूतौ रेफवकारौ हल्परौ, ताभ्यां प्राक्‌ वर्तमानस्य इकः दीर्घादेशो भवति | हलन्तधातूनाम्‌सूत्रार्थे उपधायां'उपधा'-शब्दः रेफःर्वोः वाइत्यस्य वकारःविशेषणं; वार्वोः अस्तितु चेत्‌,षष्ठीद्विवचने तयोःअतः वर्णयोः'उपधायां' पूर्वम्‌अपि इकःतथा दीर्घःषष्ठीद्विवचने भवतियद्यपि सूत्रे सप्तम्येकवचनं दत्तमस्ति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''र्वोरुपधाया दीर्घःदीर्घ इकः''' (८.२.७६) इत्यस्मात्‌इत्यस्य पूर्णतया अनुवृत्तिः; मूलसूत्रे '<nowiki/>'''र्वोः''',<nowiki/>' षष्ठ्यन्तं 'धातोः' इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्वन्ते इत्यर्थः; अत्र 'इकः<nowiki/>''', र्वोः'''दीर्घः<nowiki/>' इत्यनेन सम्बन्धषष्ठी 'इकः' एषाम्‌इत्यनेन अनुवृत्तिःसह | '''हलि च''' (८.२.७७) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः; |विभक्तिपरिणामेन अनुवृत्ति-सहितसूत्रम्‌—षष्ठ्यन्तं '<nowiki/>''धातोः हलि र्वोः'हलः'' '<nowiki/>' 'धातोः'उपधायां इत्यस्य विशेषणं, उपधायाम्‌तदन्तविधिश्च | अनुवृत्ति-सहितसूत्रम्‌— '''हलः धातोः उपधयोः र्वोः उपधायाः इकः''' '''दीर्घः''' |</big>
 
 
page_and_link_managers, Administrators
5,094

edits