05---sArvadhAtukaprakaraNam-adantam-aGgam: Difference between revisions

Copied text and links from Google Sites
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
(Copied text and links from Google Sites)
Line 1:
अधुना सार्वधातुकलकाराणां विषये पठिष्यामः— अस्मिन्‌ पाठे यत्र अङ्गम्‌ अदन्तम्‌ अस्ति; अग्रिमे पाठे यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति | पद्धतिः अत्यन्तं सुन्दरी— शीघ्रमेव सर्वेषां धातूनां लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ च लकाराणां निर्माणविधिः ज्ञास्यते | अपि च एषु चतुर्षु लकारेषु सर्वेषां धातूनां तिङन्तरूपाणि ज्ञास्यन्ते | अतः पाठः अत्यन्तं व्यावहारिकः | सार्वधातुकप्रकरणं परिसमाप्य सप्तमे पाठे, आर्धधातुकप्रकरणे, अवशिष्टाः लकाराः अधीयन्ते |
<please replace this with content from corresponding Google Sites page>
 
 
अस्य पाठस्य आरम्भात्‌ पूर्वं [[01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च]] इति पाठम्‌ अवश्यं पठतु | तत्पश्चात्‌ अस्मिन्‌ सार्वधातुकप्रकरणे अग्रे सरतु |
 
<nowiki>---------------------------------</nowiki>
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
 
 
Subpages (11): [[01 - अङ्गम् इति विषयः]] [[02 - अङ्गकार्ये गुणः‌]] [[03 - तिङ्‌प्रत्ययानां सिद्धिः]] [[04 - तिङ्‌प्रत्ययानां सिद्धिः- २]] [[05 - अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनम्‌]] [[06 - भ्वादिगणः]] [[07 - दिवादिगणः]] [[08 - तुदादिगणः]] [[09 - तुदादिगणे इतोऽपि विशेषधातवः]] [[10 - चुरादिगणः]] [[11 - चुरादिगणे विशेषधातवः]]
 
 
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjM2YjY0NWJmMzQ0YTBkMzI सार्वधातुकप्रकरणम्‌ (अदन्तम्‌ अङ्गम्‌).pdf] (43k) Swarup Bhai, Dec 23, 2014, 10:32 PM v.2
teachers
279

edits