05---sArvadhAtukaprakaraNam-adantam-aGgam: Difference between revisions

no edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:05 - सार्वधातुकप्रकरणम्‌ (अदन्तम्‌ अङ्गम्‌)}}
<big>अधुना सार्वधातुकलकाराणां विषये पठिष्यामः— अस्मिन्‌ पाठे यत्र अङ्गम्‌ अदन्तम्‌ अस्ति; अग्रिमे पाठे यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति | पद्धतिः अत्यन्तं सुन्दरी— शीघ्रमेव सर्वेषां धातूनां लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ च लकाराणां निर्माणविधिः ज्ञास्यते | अपि च एषु चतुर्षु लकारेषु सर्वेषां धातूनां तिङन्तरूपाणि ज्ञास्यन्ते | अतः पाठः अत्यन्तं व्यावहारिकः | सार्वधातुकप्रकरणं परिसमाप्य सप्तमे पाठे, आर्धधातुकप्रकरणे, अवशिष्टाः लकाराः अधीयन्ते |</big>
 
page_and_link_managers, Administrators
5,094

edits