06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam: Difference between revisions

m
Protected "01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(7 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌}}
<big>ध्वनिमुद्रणानि -</big>
{| class="wikitable mw-collapsible mw-collapsed"
 
!<big>'''ध्वनिमुद्रणानि'''</big>
<big>2019-वर्गः</big>
|-
 
|<big>'''2019-वर्गः'''</big>
<big>१) shatrantarUpANi---prAtipadika-nirmANam--puMlinge_+_napuMsake_+_striilinge_2019-11-05</big>
|-
 
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/179_shatrantarUpANi---prAtipadika-nirmANam--puMlinge_%2B_napuMsake_%2B_striilinge_2019-11-05.mp3 shatrantarUpANi---prAtipadika-nirmANam--puMlinge_+_napuMsake_+_striilinge]</big><big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/179_shatrantarUpANi---prAtipadika-nirmANam--puMlinge_%2B_napuMsake_%2B_striilinge_2019-11-05.mp3 _2019-11-05]</big>
<big>२) shatrantarUpANi---prAtipadika-nirmANam--striilinge_2019-11-12 </big>
|-
 
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/180_shatrantarUpANi---prAtipadika-nirmANam--striilinge_2019-11-12.mp3 shatrantarUpANi---prAtipadika-nirmANam--striilinge_2019-11-12] </big>
 
|-
<big>2014-वर्गः</big>
|<big>'''2014-वर्गः'''</big>
 
|-
<big>१) shatrantarUpANi_-_prAtipadika-nirmANam_2014-09-17</big>
|<big>१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/16_shatrantarUpANi_-_prAtipadika-nirmANam_2014-09-17.mp3 shatrantarUpANi_-_prAtipadika-nirmANam_2014-09-17]</big>
 
|-
<big>२) shatrantarUpANi_-_prAtipadika-nirmANam_II_2014-09-24</big>
|<big>२) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/17_shatrantarUpANi_-_prAtipadika-nirmANam_II_2014-09-24.mp3 shatrantarUpANi_-_prAtipadika-nirmANam_II_2014-09-24]</big>
|}
<big> </big>
 
 
Line 209 ⟶ 212:
 
<big>एषु त्रिषु गणेषु शत्रन्तप्रातिपदिके नुमागमः नित्यः |</big>
 
 
 
<big>वद्‌ + अ + अत्‌ → वदत्‌ इति पुंसि नपुंसके च शत्रन्तं प्रादिपदिकम्‌ | प्रक्रिया यथा पूर्वोक्तम्‌ |</big>
 
 
 
<big>वदत्‌ → '''उगितश्च''' इत्यनेन उगित्‌-प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङीप्‌-प्रत्ययः भवति → वदती → '''शप्‌श्यनोर्नित्यम्‌''' इत्यनेन भ्वादिगणे, दिवादिगणे, चुरादिगणे च नित्यं नुमागमः → वदन्ती इति स्त्रियां शत्रन्तं प्रातिपदिकम्‌ |</big>
 
 
 
<big>भ्वादौ भू-धातुः— भवन्ती, भवन्त्यौ, भवन्त्यः</big>
Line 262 ⟶ 270:
 
<big>अत्र अङ्गद्वयं वर्तते इति धेयम्‌— शतृ (अत्‌) निमित्तीकृत्य अङ्गं '''वद'''; अपि च ङीप्‌ निमित्तीकृत्य '''वदत्‌''' | '''वद''' इति शप्श्यन्‌-प्रत्यययोः (अत्र शप्‌ प्रत्ययस्य) अवर्णान्तम्‌ अङ्गम्‌— '''वद्‌ + अ = वद''' | '''वदत्‌''' इति शत्रन्तम्‌ अ`ङ्गम्‌— '''वद + अत्‌ =''' '''वदत्‌''' | अधुना नदी-प्रत्ययः (ङीप्‌) परः अस्ति, अतः शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ ('''वद इत्यस्मात्‌''') शत्रन्ताङ्गस्य ('''वदत्‌ इत्यस्य''') नित्यं नुम्‌ आगमः भवति |</big>
 
 
<big>नुम्‌-आगमः शत्रन्ताङ्गस्य आगमः | यस्य आगमः अस्ति, सः आगमः कदाचित्‌ तस्मात्‌ पूर्वम्‌ आयाति, कदाचित्‌ तस्य अनन्तरम्‌ आयाति, कदचित्‌ तस्य मध्ये एव आयाति | नुम्‌ मित्‌ अस्ति अतः '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन शत्रन्ताङ्गस्य मध्ये एव आयाति— तस्य शत्रन्ताङ्गस्य अच्‌-वर्णेषु अन्त्यात्‌ परम्‌ आयाति | नाम वद इत्यस्य दकारोतरवर्ती-अकारस्य अनन्तरम्‌ |</big>
{| class="wikitable"
|+
|<big>वद + नुम्‌ + त्‌ + ई</big>
!
|<big>अनुबन्धलोपे '''हलन्त्यम्‌''' (१.३.३), '''उपदेशेऽजनुनासिक इत्''' (१.३.२)</big>
!
!
!
|-
|<big>वद + न्‌ + त्‌ + ई</big>
|
|<big>त्‌ झलि अस्ति, अतः '''नश्चापदान्तस्य झलि''' इत्यनेन नकारस्य स्थाने अनुस्वारादेशः</big>
|
|
|
|-
|<big>वद + ं + त्‌ + ई</big>
|
|<big>त्‌ ययि अस्ति, अतः '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वार-स्थाने नकारादेशः</big>
|
|
|
|-
|<big>वद + न्‌ + त्‌ + ई</big>
|
|<big>वर्णमेलने</big>
|
|-
| colspan="2" |<big>'''वदन्ती'''<nowiki> इति स्त्रियां शत्रन्तं प्रातिपदिकं निष्पन्नम्‌ |</nowiki></big>
|
|}
 
Line 303 ⟶ 306:
{| class="wikitable"
|+
|तुदादौ तुद्‌-धातुः—
!
|<big>तुदती, तुदत्यौ, तुदत्यः</big>
!
!
!
|-
|
|<big>तुदन्ती, तुदन्त्यौ, तुदन्त्यः</big>
|
|}
 
|
 
<big>अदादिगणे चतुर्दश आकारान्त-धातवः सन्ति | '''आच्छीनद्योर्नुम्‌''' इत्यस्य सूत्रस्य प्रसक्तिः तेषां कृते अपि अस्ति | नाम तत्रापि शत्रन्त-प्रसङ्गे स्त्रीत्वविवक्षायां नुम्‌-आगमः विकल्पेन भवति | कारणम्‌ इदं यत्‌ एषां धातूनाम्‌ अवर्णान्तम् अङ्गम्‌ अस्ति, परन्तु इदम्‌ अङ्गं शबन्तम्‌ श्यनन्तं च नास्ति | धातवः एते— या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा |</big>
 
{|
|<big>अदादौ या‍-धातुः—</big>
|<big>याती, यात्यौ, यात्यः</big>
|-
|
| <big>यान्ती, यान्त्यौ, यान्त्यः</big>
|
|
|
|-
|
|
|
|
|}
 
 
<big>'''आच्छीनद्योर्नुम्‌''' (७.१.८०) = अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌-आगमो भवति शी-प्रत्यये च नदी-प्रत्यये परे | शी च नदी च शीनद्यौ, तयोः शीनद्योः | आत्‌ पञ्चम्यन्तं, शीनद्योः सप्तम्यन्तं, नुम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्मात्‌ '''शतुः''', अपि च '''वा नपुंसकस्य''' (७.१.७१) इत्यस्मात्‌ '''वा''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''आत्‌ अङ्गात्‌ शतुः वा नुम्‌ शीनद्योः''' |</big>
 
 
<big>धेयं यत्‌ '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इति सामान्यशास्त्रं, '''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) इति विशेषशास्त्रम्‌ | '''आच्छीनद्योर्नुम्‌''' इत्यनेन शत्रन्ताङ्गस्य अवर्णात्‌ अङ्गात्‌ विकल्पेन नुम्‌ आगमः भवति | भ्वादिगणे, दिवादिगणे, चुरादिगणे च शत्रन्ताङ्गस्य अवर्णान्तम्‌ अङ्गं भवति (भव, दीव्य, चोरय) | अतः '''आच्छीनद्योर्नुम्‌''' इत्यनेन एषु त्रिषु गणेषु अपि नुम्‌ आगमः वैकल्पिकः भवति स्म | नाम एषु त्रिषु गणेष्वपि '''आच्छीनद्योर्नुम्‌''' इत्यस्य प्रसक्तिरस्ति | तदा '''शप्‌श्यनोर्नित्यम्‌''' आगत्य वदति यत्‌ "न— एषु गणेषु शप्‌-श्यन्‌ इति विकरणप्रत्ययौ भवतः, अतः अत्र नुम्‌-आगमः नित्यः न तु वैकल्पिकः |</big>
 
 
<big>c) <u>स्त्री-प्रातिपदिकम्‌ अवशिष्टगणेषु (नुम्‌-आगमः नैव भवति)</u></big>
 
 
<big>षट्सु गणेषु अङ्गम्‌ अदन्तं नास्ति, अतः नुम्‌-आगमस्य किमपि विधायकं सूत्रम्‌ नास्ति | तदर्थं स्त्रीत्वविवक्षायां केवलं ङीप्‌-प्रत्ययः संयुज्यते |</big>
 
 
<big>यथा— चिनु + अत्‌ + ई | अत्र चिनु इति अङ्गम्‌ उकारान्तं (न तु अकारान्तम्‌), अतः न '''आच्छीनद्योर्नुम्‌''' इत्यस्य प्रसक्तिः, न वा '''शप्‌श्यनोर्नित्यम्‌''' इत्यस्य |</big>
 
 
<big>अदादौ अस्‌-धातुः— सती, सत्यौ, सत्यः</big>
 
<big>जुहोत्यादिगणे* दा-धातुः— ददती, ददत्यौ, ददत्यः</big>
 
<big>स्वादौ चि-धातुः— चिन्वती, चिन्वत्यौ, चिन्वत्यः</big>
 
<big>तनादौ तन्‌-धातुः— तन्वती, तन्वत्यौ, तन्वत्यः</big>
 
<big>क्र्यादौ क्री-धातुः— क्रीणती, क्रीणत्यौ, क्रीणत्यः</big>
 
<big>रुधादौ रुध्‌-धातुः— रुन्धती, रुन्धत्यौ, रुन्धत्यः</big>
 
 
<big>*जुहोत्यादिगणे '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकारस्य लोपः, अतः अङ्गं हलन्तम्‌ अस्ति न तु अदन्तम्‌ | ददा + अत्‌ → दद्‌‌ + अत्‌ → ददत्‌ | दद्‌ इति अङ्गम्‌, अतः अत्रापि '''आच्छीनद्योर्नुम्‌''' इत्यस्य प्रसक्तिः नास्ति | अपि च अन्ततो गत्वा '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यनेन अभ्यस्तसंज्ञकात्‌ शतृ-प्रत्ययस्य नुम्‌-आगमो न भवति | अनुवृत्ति-सहितसूत्रम्‌— '''न अभ्यस्तात्‌ अङ्गात्‌ शतुः नुम्‌''' |</big>
 
 
<big>सर्वैः चिन्तनं समक्तया कर्तव्यं किमर्थं सूत्रदृष्ट्या स्त्रीत्व-विवक्षायां भ्वादौ, दिवादौ, चुरादौ च नुम्‌-आगमः नित्यः, तुदादौ, १४ अदादिगणस्थेषु आकारान्तधातुषु नुम्‌-आगमः वैकल्पिकः, अपि च अवशिष्टेषु षट्सु गणेषु नुम्‌-आगमस्य प्रसक्तिर्नास्ति |</big>
 
 
<big>इति शन्त्रन्तानां प्रातिपदिक-निर्माणम्‌ समाप्तम्‌ |</big>
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/c/c9/%E0%A5%A6%E0%A5%A7_-_%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF_-_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%A6%E0%A4%BF%E0%A4%95-%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D%E2%80%8C.pdf ०१ - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌.pdf] (67k) Swarup Bhai, Nov 16, 2019, 12:09 AM v.1
 
 
<big>Swarup – Sept 2014</big>