06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 82:
 
<big><u>शास्त्रीयरीतिः</u></big>
 
{| class="wikitable"
|+
|<big>गम्‌ऌँ + लट्‌</big>
|<big><nowiki>गतौ विवक्षायां गम्‌ऌँ इति धातुः | वर्तमानविवक्षायां </nowiki>'''वर्तमाने लट्‌'''<nowiki> (३.२.१२३) |</nowiki></big>
|-
|<big>गम्‌ऌँ + लट्‌</big>
|<big>'''लटः शतृ'''शा'''नचावप्रथमासमानाधिकरणे''' (३.२.१२४) इत्यनेन लटः स्थाने शतृ</big>
|-
|<big>गम्‌ऌँ + शतृ‌</big>
|<big>'''उपदेशेऽजनुनासिक इत्''' (१.३.२), '''लशक्वतद्धिते''' (१.३.८), '''तस्य लोपः''' (१.३.९) इत्येभिः अनुबन्धलोपः</big>
|-
|<big>गम्‌ + अत्‌</big>
|
|<big>'''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शतृ-प्रत्ययः सार्वधातुकप्रत्ययः</big>
|
 
<big>'''कर्तरि शप्‌''' (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्यये परे धातोः शप्‌-प्रत्ययः भवति</big>
|-
|<big>गम्‌ + शप्‌ + अत्‌</big>
|<big>'''इषुगमियमां छः'''<nowiki> (७.३.७७) इत्यनेन इष्‌, गम्‌, यम्‌ एषां छकारादेशो भवति शिति परे | </nowiki>'''हलन्त्यम्‌''' (१.३.३) इत्यनेन अनुबन्धलोपः शप्‌ → अ</big>
|-
|<big>गछ्‌ + अ + अत्‌</big>
|<big>'''छे च'''<nowiki> (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य तुगागमो भवति | </nowiki>'''स्तोः श्चुना श्चुः'''<nowiki> (८.४.४०) इत्यनेन सकारस्य तवर्गीयस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | गछ्‌ → गत्‌छ्‌ → गच्छ्‌</nowiki></big>
|-
|<big>गच्छ्‌ + अ + अत्‌</big>
|<big>'''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः</big>
|-
| colspan="2" |<big>गच्छ्‌ + अत्‌ → गच्छत्‌ इति शत्रन्तप्रादिपदिकम्‌</big>
|}
 
653

edits