06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 127:
 
<big>तिङन्तप्रसङ्गे एतत्‌ सर्वम्‌ अस्माभिः अवलोकितं प्रागेव | दृष्टान्तरीत्या पुनः स्मार्यते येन सर्वेभ्यः अतिस्पष्टं स्यात्‌—</big>
 
<big><u>हलादि पित्सु</u>— (लटि) चिनु + '''ति''' → पित्सु गुणः अतः इकः गुणः ('''सार्वधातुकार्धधातुकयोः)''' → चिनो + ति → हलादिषु सन्धिकार्यं नास्ति → चिनोति</big>
 
<big><u>अजादि पित्सु</u>— (लोटि) चिनु + '''आनि''' → पित्सु गुणः अतः इकः गुणः ('''सार्वधातुकार्धधातुकयोः)''' → चिनो + आनि → यान्तवान्तसन्धिः अव्‌-आदेशः → चिनवानि</big>
 
<big><u>हलाद्यपित्सु</u>— (लटि) चिनु + तः → अपित्सु गुण-निषेधः ('''सार्वधातुकमपित्‌''', '''क्क्ङिति च'''); हलादिषु सन्धिकार्यं नास्ति → चिनुतः</big>
 
<big><u>अजाद्यपित्सु</u>— (लटि) चिनु + अन्ति → अपित्सु गुण-निषेधः; अजाद्यपित्सु यण्‌-सन्धिः ('''हुश्नुवोः सार्वधातुके''' इत्यनेन यण्‌-आदेशः) → चिन्‌ + व्‌ + अन्ति → चिन्वन्ति</big>
653

edits