06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 208:
 
<big><br />
'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इयनेनइत्यनेन यस्य प्रातिपदिकसंज्ञा अपेक्षिता तस्य विधिः, यस्य च न भवे‌त्‌ तस्य निषेधः | नञ्‌ इत्यनेन त्रयाणां व्यावृत्तिः | अयं निषेधार्थः प्रतीतः, गम्यः | '''अधातुरप्रत्ययः''' इति शब्दे निहितमस्ति | शब्दस्य अर्थशक्त्या अयं बोधो जायते |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits