06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam: Difference between revisions

no edit summary
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
Line 1:
<big>ध्वनिमुद्रणम्‌--</big>
<please replace this with content from corresponding Google Sites page>
 
<big>2019 वर्गः</big>
 
<big>१) prAtipadikatvam_2019-11-19</big>
 
<big>२) अर्थवदधातुरप्रत्ययः-प्रातिपदिकम्‌-iti sUtre-niShedhaH_+_paryudAsa-prasajya-pratiShedhau_2019-11-26  </big>
 
<big>2014 वर्गः</big>
 
<big>१) prAtipadikatvam_2014-10-01</big>
 
 
 
<big>प्रातिपदिकं नाम किम्‌ अपि च केन प्रातिपदिकत्वं सिध्यति इति विषये चिन्तनं भवतु | संस्कृतभाषायां पदं द्विविधम्‌— सुबन्तं तिङन्तञ्च | यस्य पदस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तत्‌ सुबन्तम्‌; यस्य पदस्य अन्ते तिङ्‌-प्रत्ययः अस्ति, तत्‌ तिङन्तम्‌ |</big>
 
 
<big>'''सुप्तिङन्तं पदम्‌''' (१.४.१४) = सुबन्तानां तिङन्तानां च पदसंज्ञा भवति |</big>
 
 
<big>तर्हि यस्य पदस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तत्‌ सुबन्तम्‌; यस्य पदस्य अन्ते तिङ्‌-प्रप्रत्ययः अस्ति, तत्‌ तिङन्तम्‌ | एकविंशतिः सुप्‌-प्रत्ययाः सन्ति; अष्टादश तिङ्‌-प्रत्ययाः सन्ति |</big>
653

edits