06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 186:
 
 
<u><big>परिशिष्टम्‌</big></u>
 
<big><br />
आलोचनक्रमे मनसि प्रश्नः उदेति यत्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन कीदृशकार्यं विधीयते अपि च '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५), '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रयोः कीदृशसम्बन्धः |</big>
 
<big><br />
आलोचनक्रमे मनसि प्रश्नः उदेति यत्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन कीदृशकार्यं विधीयते अपि च '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५), '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रयोः कीदृशसम्बन्धः |
प्रथमतया '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रं स्वीकुर्मः | प्रश्नः अस्ति यत्‌ अनेन सूत्रेण केवलं यस्य प्रातिपदिकसंज्ञा भवति तत्‌ सूच्यते, अथवा यस्य प्रातिपदिकसंज्ञा न भवति तदपि सूच्यते ?नाम अत्र निषेधः भवति न वा ?</big>
 
<big><br />
केषाञ्चित्‌ मनसि स्यात्‌ यत्‌ "अत्र केवलं प्रातिपदिकसंज्ञा-ग्रहणस्य विषयः— नाम प्राप्तिः, न तु निषेधः" | एवं भवति चेत्‌, यः अर्थवान्‌ किन्तु धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तश्च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | परन्तु यः धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तः अस्ति, तस्य प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति |</big>
 
<big><br />
प्रथमतया '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रं स्वीकुर्मः | प्रश्नः अस्ति यत्‌ अनेन सूत्रेण केवलं यस्य प्रातिपदिकसंज्ञा भवति तत्‌ सूच्यते, अथवा यस्य प्रातिपदिकसंज्ञा न भवति तदपि सूच्यते ?नाम अत्र निषेधः भवति न वा ?
तथा अस्ति चेत्‌, अस्मिन्‌ सूत्रे शक्तिः न स्यात्‌ | प्राप्तिरपि अस्ति, निषेधः अपि अस्ति | एवं नास्ति यत्‌ "धातोः प्रातिपदिकसंज्ञा भवितुमर्हति, केवलम अनेन सूत्रेण न" | तथैव एवं नास्ति यत्‌ "प्रत्ययस्य प्रातिपदिकसंज्ञा भवितुमर्हति, केवलम अनेन सूत्रेण न" | अथवा "प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवितुमर्हति, केवलम अनेन सूत्रेण न" | त्रिभिरपि प्रातिपदिकसंज्ञा निषिध्यते | ‘अधातुः' इत्यस्य कथनेन पर्युदासः इति प्रतिषेधः | तथैव अप्रत्ययः, अप्रत्ययान्तः अपि | अनेन शक्तिरागच्छति यत्‌ 'धातुः' अस्ति चेत्‌, प्रातिपदिकसंज्ञा न भवति, प्रत्ययः अस्ति चेत्‌, प्रातिपदिकसंज्ञा न भवति, प्रत्ययान्तः अस्ति चेत्‌, प्रातिपदिकसंज्ञा न भवति | केवलं धातुभिन्नस्य, प्रत्ययभिन्नस्य, प्रत्ययान्तभिन्नस्य च प्रातिपदिकसंज्ञा भवति |</big>
 
<big><br />
'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इयनेन यस्य प्रातिपदिकसंज्ञा अपेक्षिता तस्य विधिः, यस्य च न भवे‌त्‌ तस्य निषेधः | नञ्‌ इत्यनेन त्रयाणां व्यावृत्तिः | अयं निषेधार्थः प्रतीतः, गम्यः | '''अधातुरप्रत्ययः''' इति शब्दे निहितमस्ति | शब्दस्य अर्थशक्त्या अयं बोधो जायते |</big>
 
<big><br />
केषाञ्चित्‌ मनसि स्यात्‌ यत्‌ "अत्र केवलं प्रातिपदिकसंज्ञा-ग्रहणस्य विषयः— नाम प्राप्तिः, न तु निषेधः" | एवं भवति चेत्‌, यः अर्थवान्‌ किन्तु धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तश्च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | परन्तु यः धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तः अस्ति, तस्य प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति |
एते त्रयः अपि—धातुः, प्रत्ययः, प्रत्ययान्तः—अर्थवन्तः | परन्तु धातोः प्रातिपदिकसंज्ञा वति इति चेत्‌, समस्या जायते | हन्‌-धातोः लङ्‌-लकारे प्रथमपुरुषैकवचने 'अहन्‌' इति रूपस्य नकारलोपः भविष्यति '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण | प्रत्ययः अपि अर्थवान्‌ अतः तस्य प्रातिपदिकसंज्ञा-निषेधः आवश्यकः | प्रत्ययाः चतुर्विधाः— सुप्‌, तिङ्‌, कृत्‌, तद्धितः च | प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति चेत्‌, सुबन्तेभ्यः तिङन्तेभ्यश्च सुप्‌-प्रत्ययविधानम्‌ आरप्स्यते | अतः अस्य सर्वस्य निवारणार्थं, स्पष्टीकरणार्थं च एषां त्रयाणां प्रातिपदिकसंज्ञा-निषेधः भवति | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रेण संज्ञा-प्राप्तिरपि अस्ति, संज्ञा-निषेधः अपि अस्ति | नञ्‌ इत्यस्य कथनेन निषेधः | स च निषेधः द्विविधः; अग्रे उच्यते |</big>
 
<big><br />
प्रत्ययान्तानाम्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन प्रातिपदिकसंज्ञा-निषेधः भवति इति कारणतः एव '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यस्य आवश्यकता अस्ति | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन चतुर्णामपि प्रत्ययान्तानां प्रातिपदिकसंज्ञा-निषेधः— सुबन्तानां, तिङन्तानां, कृदन्तानां, तद्धितान्तानाञ्च | तदा कृदन्तानां, तद्धितान्तानां प्रातिपदिकसंज्ञा-साधनार्थम्‌ अपवादभूतसूत्रं '''कृत्तद्धितसमासाश्च''' (१.२.४६) दीयते | अनेन फलितार्थो भवति यत्‌ सुबन्तान्‌ तिङन्तान्‌ च त्यक्त्वा प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन यदि प्रत्ययान्तनिषेधो न स्यात्‌, तर्हि एतादृशः अर्थः स्पष्टतया न जायेत |</big>
 
<big><br />
तथा अस्ति चेत्‌, अस्मिन्‌ सूत्रे शक्तिः न स्यात्‌ | प्राप्तिरपि अस्ति, निषेधः अपि अस्ति | एवं नास्ति यत्‌ "धातोः प्रातिपदिकसंज्ञा भवितुमर्हति, केवलम अनेन सूत्रेण न" | तथैव एवं नास्ति यत्‌ "प्रत्ययस्य प्रातिपदिकसंज्ञा भवितुमर्हति, केवलम अनेन सूत्रेण न" | अथवा "प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवितुमर्हति, केवलम अनेन सूत्रेण न" | त्रिभिरपि प्रातिपदिकसंज्ञा निषिध्यते | ‘अधातुः' इत्यस्य कथनेन पर्युदासः इति प्रतिषेधः | तथैव अप्रत्ययः, अप्रत्ययान्तः अपि | अनेन शक्तिरागच्छति यत्‌ 'धातुः' अस्ति चेत्‌, प्रातिपदिकसंज्ञा न भवति, प्रत्ययः अस्ति चेत्‌, प्रातिपदिकसंज्ञा न भवति, प्रत्ययान्तः अस्ति चेत्‌, प्रातिपदिकसंज्ञा न भवति | केवलं धातुभिन्नस्य, प्रत्ययभिन्नस्य, प्रत्ययान्तभिन्नस्य च प्रातिपदिकसंज्ञा भवति |
अधुना नञ्‌ इत्यस्य कथनेन द्विविध-प्रतिषेधः भवति— पर्युदासः च प्रसज्यः च | अधातुः, अप्रत्ययः, अप्रत्ययान्तः इत्येतादृशनिषेधः पर्युदासः इत्युच्यते | ‘अधातुः' इत्यस्य कथनेन नञ्‌ इत्यस्य इङ्गितमस्ति |</big>
 
<big><br />
'''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मिन्‌ यत्‌ नञ्‌ भवति, तत्‌ प्रसज्यप्रतिषेधः | अत्र यदि वदामः यत्‌ अस्य अर्थः एवं यत्‌ उपदेशावस्थायां एजन्तधातोः आत्वादेशः 'अशिति प्रत्यये परे' | 'अशिति प्रत्यये परे' इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति | यदि वदामः यत्‌ "उपदेशावस्थायाम्‌ एजन्तधातोः आत्वादेशः | शिति प्रत्यये परे न भवति", तदा प्रसज्यप्रतिषेधः | 'अशिति प्रत्यये परे' इत्यस्य अर्थः एवं यत्‌ तादृशप्रत्ययः परः भवेत्‌ यः शित्‌ नास्ति— नाम कश्चन प्रत्ययः अपेक्षितः; स च प्रत्ययः शित्‌ न भवेत्‌ | परः शित्‌ प्रत्ययः नास्ति, शून्यमस्ति, तर्हि एजन्तस्य आत्वं न भवति | यङ्लुकि गै धातुतः यङः लुक्‌ भवति; अस्यां दशायां अशित्‌-प्रत्ययः परः नस्ति अतः आत्वं न भविष्यति | ‘प्रत्ययः भवेत्‌, शित्‌ न स्यात्‌', तदा कार्यं जायते | इति चेत्‌ समस्या, यतोहि यङ्लुकि प्रत्ययः एव नास्ति अतः आत्वं न भविष्यति | किन्तु आत्वम्‌ अपेक्षितम्‌ | अतः अत्र प्रसज्यप्रतिषेधः न तु पर्युदासः |</big>
 
<big><br />
'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इयनेन यस्य प्रातिपदिकसंज्ञा अपेक्षिता तस्य विधिः, यस्य च न भवे‌त्‌ तस्य निषेधः | नञ्‌ इत्यनेन त्रयाणां व्यावृत्तिः | अयं निषेधार्थः प्रतीतः, गम्यः | '''अधातुरप्रत्ययः''' इति शब्दे निहितमस्ति | शब्दस्य अर्थशक्त्या अयं बोधो जायते |
अत्र अस्माकम्‌ इष्टः अर्थः अस्ति यत्‌ "एजन्तधातूनाम्‌ आत्वं भवति— सदैव | शिति प्रत्यये परे न भवति |“ इति कृत्वा प्रसज्यप्रतिषेधस्य वदनार्थं वाक्यद्वयं प्रयोक्तव्यं— एकः विधिः यस्य किमपि नियमनं नास्ति, तदा पृथक्तया तस्य निषेधः | एवं वदामः चेत्‌ प्रत्ययः नास्ति चेदपि आत्वं भवति | अतः यङ्लुकि एजन्तानाम्‌ आत्वम्‌ |</big>
 
<big><br />
'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |</big>
 
<big><br />
एते त्रयः अपि—धातुः, प्रत्ययः, प्रत्ययान्तः—अर्थवन्तः | परन्तु धातोः प्रातिपदिकसंज्ञा वति इति चेत्‌, समस्या जायते | हन्‌-धातोः लङ्‌-लकारे प्रथमपुरुषैकवचने 'अहन्‌' इति रूपस्य नकारलोपः भविष्यति '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण | प्रत्ययः अपि अर्थवान्‌ अतः तस्य प्रातिपदिकसंज्ञा-निषेधः आवश्यकः | प्रत्ययाः चतुर्विधाः— सुप्‌, तिङ्‌, कृत्‌, तद्धितः च | प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति चेत्‌, सुबन्तेभ्यः तिङन्तेभ्यश्च सुप्‌-प्रत्ययविधानम्‌ आरप्स्यते | अतः अस्य सर्वस्य निवारणार्थं, स्पष्टीकरणार्थं च एषां त्रयाणां प्रातिपदिकसंज्ञा-निषेधः भवति | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रेण संज्ञा-प्राप्तिरपि अस्ति, संज्ञा-निषेधः अपि अस्ति | नञ्‌ इत्यस्य कथनेन निषेधः | स च निषेधः द्विविधः; अग्रे उच्यते |
प्रसज्यप्रतिषेधकृतनञ्‌ भवति, पर्युदासप्रतिषेधकृतनञ्‌ भवति | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे पर्युदासप्रतिषेधः अस्ति | अतः धातोः, प्रत्ययस्य, प्रत्ययान्तस्य च प्रातिपदिकसंज्ञा न भवति | रम्‌ + घञ्‌ → राम-शब्दः | इति कृदन्तरूपम्‌ | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन राम-शब्दस्य प्रातिपदिकसंज्ञा-निषेधो भवति | तदा '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति अपवादभूतसूत्रेण अस्य प्रातिपदिकसंज्ञा जायते |</big>
 
<big><br />
महाभाष्ये प्रसज्यप्रतिषेधस्य दृष्टान्तो दीयते | कोऽपि वदति, “अब्राह्मणम्‌ आनय" | यः ब्राह्मणः नास्ति, तम आनयतु | तदा अस्य श्रवणेन अन्यः काञ्चित्‌ मृत्तिकाम्‌ आनीतवान्‌ | उक्तवान्‌ च इयं ब्राह्मणो नास्ति | अनेन चिन्त्यते चेत्‌ बिडालः, कुक्कुरः, यं कमपि आनेतुं शक्यते यः ब्राह्मणः न स्यात्‌ | परन्तु यः प्रार्थनाम्‌ अकरोत्‌, तस्य आशयः एवम्‌ आसीत्‌ यात्‌ एकः मनुष्यः आनेतव्यः | तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् | यः ब्राह्मणः न स्यात्‌, किन्तु ब्राह्मणसदृशः | सादृश्यम्‌ अपेक्षितम्‌ | “अब्राह्मणम्‌ आनय" इत्यस्य कथनेन यः आनीयते सः मनुष्यः भवेत्‌ | एवमेव "अशिति प्रत्यये परे" इत्यस्य कथनेन यः परः अस्ति, सः प्रत्ययः भवेत्‌ | अशित्‌ इत्युक्तौ शिद्भिन्नः प्रत्ययः | पर्युदासार्थं सादृश्यम्‌ अपेक्षितम्‌ |</big>
 
<big><br />
प्रत्ययान्तानाम्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन प्रातिपदिकसंज्ञा-निषेधः भवति इति कारणतः एव '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यस्य आवश्यकता अस्ति | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन चतुर्णामपि प्रत्ययान्तानां प्रातिपदिकसंज्ञा-निषेधः— सुबन्तानां, तिङन्तानां, कृदन्तानां, तद्धितान्तानाञ्च | तदा कृदन्तानां, तद्धितान्तानां प्रातिपदिकसंज्ञा-साधनार्थम्‌ अपवादभूतसूत्रं '''कृत्तद्धितसमासाश्च''' (१.२.४६) दीयते | अनेन फलितार्थो भवति यत्‌ सुबन्तान्‌ तिङन्तान्‌ च त्यक्त्वा प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन यदि प्रत्ययान्तनिषेधो न स्यात्‌, तर्हि एतादृशः अर्थः स्पष्टतया न जायेत |
एचः आत्वं तु भवति यङ्लुकि अपि, यत्र प्रत्ययः एव नास्ति, अतः अस्यां दशायां पर्युदासः न कर्तव्यः | अपि तु प्रसज्यप्रतिषेधः आवश्यकः |</big>
 
<big><br />
अधुना '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे पर्युदासप्रतिषेधो वर्तते | ‘अधातुः', ‘अप्रत्ययः', अप्रत्यनान्तः' | '''आदेच उपदेशेऽशिति''' (६.१.४५) इति स्थितौ पर्युदासप्रतिषेधः वक्तव्यः चेत्‌, 'अशित्‌' इत्यस्य कथनेन सादृश्यम्‌ इत्युक्तौ कश्चन प्रत्ययः अपेक्षितः यः शिद्भिन्नः स्यात्‌ | अत्र, '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति स्थितौ ‘अधातुः' इत्युक्तौ धातुः न स्यात्‌, किन्तु भवेत्‌ किम्‌ ? शब्दः | यः अर्थवान्‌ | त्रिषु अपि—धातौ, प्रत्यये, प्रत्ययान्ते—अर्थवत्त्वम्‌ अस्ति | एतादृशशब्दः अपेक्षितः यः अर्थवान्‌ परन्तु धातुः, प्रत्ययः, प्रत्ययान्तश्च न स्यात्‌ | साम्यमपि अपेक्षितं, भिन्नत्वमपि अपेक्षितम्‌ | आहत्य तस्मिन्‌ शब्दत्वम्‌ अपेक्षितं, परन्तु धातुत्वं, प्रत्ययत्वं, प्रत्ययान्तत्वं च न भवेत्‌ | शब्दः इत्युक्तौ यः उच्चारितो भवति | भूयोधर्मवत्त्वं—यावत्‌ शक्यं समानं स्यात्, परन्तु तद्भिन्नत्वम्‌ अपि स्यात्‌ | तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् | “अब्राह्मणम्‌ आनय", तर्हि क्षत्रियः आनेतव्यः | न तु शिलाखण्डः | भूयोधर्मवत्त्वं—बिडालो वा कुक्कुरो वा चेत्‌ पर्याप्तं नास्ति |</big>
 
<big><br />
अधुना नञ्‌ इत्यस्य कथनेन द्विविध-प्रतिषेधः भवति— पर्युदासः च प्रसज्यः च | अधातुः, अप्रत्ययः, अप्रत्ययान्तः इत्येतादृशनिषेधः पर्युदासः इत्युच्यते | ‘अधातुः' इत्यस्य कथनेन नञ्‌ इत्यस्य इङ्गितमस्ति |
पर्युदासप्रतिषेधे सादृश्यम्‌ अपेक्षितं; प्रसज्यप्रतिषेधे सादृश्यं नापेक्षितम्‌ |</big>
 
<big><br />
 
तर्हि प्रकृतौ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे पर्युदासप्रतिषेधो वर्तते | स च प्रतिषेधः निषेध एव | नञ्‌ इत्यस्य कथनेन निषेधेन पृथक्‌ करोति, भिन्नतां करोति |</big>
'''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मिन्‌ यत्‌ नञ्‌ भवति, तत्‌ प्रसज्यप्रतिषेधः | अत्र यदि वदामः यत्‌ अस्य अर्थः एवं यत्‌ उपदेशावस्थायां एजन्तधातोः आत्वादेशः 'अशिति प्रत्यये परे' | 'अशिति प्रत्यये परे' इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति | यदि वदामः यत्‌ "उपदेशावस्थायाम्‌ एजन्तधातोः आत्वादेशः | शिति प्रत्यये परे न भवति", तदा प्रसज्यप्रतिषेधः | 'अशिति प्रत्यये परे' इत्यस्य अर्थः एवं यत्‌ तादृशप्रत्ययः परः भवेत्‌ यः शित्‌ नास्ति— नाम कश्चन प्रत्ययः अपेक्षितः; स च प्रत्ययः शित्‌ न भवेत्‌ | परः शित्‌ प्रत्ययः नास्ति, शून्यमस्ति, तर्हि एजन्तस्य आत्वं न भवति | यङ्लुकि गै धातुतः यङः लुक्‌ भवति; अस्यां दशायां अशित्‌-प्रत्ययः परः नस्ति अतः आत्वं न भविष्यति | ‘प्रत्ययः भवेत्‌, शित्‌ न स्यात्‌', तदा कार्यं जायते | इति चेत्‌ समस्या, यतोहि यङ्लुकि प्रत्ययः एव नास्ति अतः आत्वं न भविष्यति | किन्तु आत्वम्‌ अपेक्षितम्‌ | अतः अत्र प्रसज्यप्रतिषेधः न तु पर्युदासः |
 
 
अत्र अस्माकम्‌ इष्टः अर्थः अस्ति यत्‌ "एजन्तधातूनाम्‌ आत्वं भवति— सदैव | शिति प्रत्यये परे न भवति |“ इति कृत्वा प्रसज्यप्रतिषेधस्य वदनार्थं वाक्यद्वयं प्रयोक्तव्यं— एकः विधिः यस्य किमपि नियमनं नास्ति, तदा पृथक्तया तस्य निषेधः | एवं वदामः चेत्‌ प्रत्ययः नास्ति चेदपि आत्वं भवति | अतः यङ्लुकि एजन्तानाम्‌ आत्वम्‌ |
 
 
'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |
 
 
प्रसज्यप्रतिषेधकृतनञ्‌ भवति, पर्युदासप्रतिषेधकृतनञ्‌ भवति | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे पर्युदासप्रतिषेधः अस्ति | अतः धातोः, प्रत्ययस्य, प्रत्ययान्तस्य च प्रातिपदिकसंज्ञा न भवति | रम्‌ + घञ्‌ → राम-शब्दः | इति कृदन्तरूपम्‌ | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन राम-शब्दस्य प्रातिपदिकसंज्ञा-निषेधो भवति | तदा '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति अपवादभूतसूत्रेण अस्य प्रातिपदिकसंज्ञा जायते |
 
 
महाभाष्ये प्रसज्यप्रतिषेधस्य दृष्टान्तो दीयते | कोऽपि वदति, “अब्राह्मणम्‌ आनय" | यः ब्राह्मणः नास्ति, तम आनयतु | तदा अस्य श्रवणेन अन्यः काञ्चित्‌ मृत्तिकाम्‌ आनीतवान्‌ | उक्तवान्‌ च इयं ब्राह्मणो नास्ति | अनेन चिन्त्यते चेत्‌ बिडालः, कुक्कुरः, यं कमपि आनेतुं शक्यते यः ब्राह्मणः न स्यात्‌ | परन्तु यः प्रार्थनाम्‌ अकरोत्‌, तस्य आशयः एवम्‌ आसीत्‌ यात्‌ एकः मनुष्यः आनेतव्यः | तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् | यः ब्राह्मणः न स्यात्‌, किन्तु ब्राह्मणसदृशः | सादृश्यम्‌ अपेक्षितम्‌ | “अब्राह्मणम्‌ आनय" इत्यस्य कथनेन यः आनीयते सः मनुष्यः भवेत्‌ | एवमेव "अशिति प्रत्यये परे" इत्यस्य कथनेन यः परः अस्ति, सः प्रत्ययः भवेत्‌ | अशित्‌ इत्युक्तौ शिद्भिन्नः प्रत्ययः | पर्युदासार्थं सादृश्यम्‌ अपेक्षितम्‌ |
 
 
एचः आत्वं तु भवति यङ्लुकि अपि, यत्र प्रत्ययः एव नास्ति, अतः अस्यां दशायां पर्युदासः न कर्तव्यः | अपि तु प्रसज्यप्रतिषेधः आवश्यकः |
 
 
अधुना '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे पर्युदासप्रतिषेधो वर्तते | ‘अधातुः', ‘अप्रत्ययः', अप्रत्यनान्तः' | '''आदेच उपदेशेऽशिति''' (६.१.४५) इति स्थितौ पर्युदासप्रतिषेधः वक्तव्यः चेत्‌, 'अशित्‌' इत्यस्य कथनेन सादृश्यम्‌ इत्युक्तौ कश्चन प्रत्ययः अपेक्षितः यः शिद्भिन्नः स्यात्‌ | अत्र, '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति स्थितौ ‘अधातुः' इत्युक्तौ धातुः न स्यात्‌, किन्तु भवेत्‌ किम्‌ ? शब्दः | यः अर्थवान्‌ | त्रिषु अपि—धातौ, प्रत्यये, प्रत्ययान्ते—अर्थवत्त्वम्‌ अस्ति | एतादृशशब्दः अपेक्षितः यः अर्थवान्‌ परन्तु धातुः, प्रत्ययः, प्रत्ययान्तश्च न स्यात्‌ | साम्यमपि अपेक्षितं, भिन्नत्वमपि अपेक्षितम्‌ | आहत्य तस्मिन्‌ शब्दत्वम्‌ अपेक्षितं, परन्तु धातुत्वं, प्रत्ययत्वं, प्रत्ययान्तत्वं च न भवेत्‌ | शब्दः इत्युक्तौ यः उच्चारितो भवति | भूयोधर्मवत्त्वं—यावत्‌ शक्यं समानं स्यात्, परन्तु तद्भिन्नत्वम्‌ अपि स्यात्‌ | तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् | “अब्राह्मणम्‌ आनय", तर्हि क्षत्रियः आनेतव्यः | न तु शिलाखण्डः | भूयोधर्मवत्त्वं—बिडालो वा कुक्कुरो वा चेत्‌ पर्याप्तं नास्ति |
 
 
पर्युदासप्रतिषेधे सादृश्यम्‌ अपेक्षितं; प्रसज्यप्रतिषेधे सादृश्यं नापेक्षितम्‌ |
 
 
तर्हि प्रकृतौ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे पर्युदासप्रतिषेधो वर्तते | स च प्रतिषेधः निषेध एव | नञ्‌ इत्यस्य कथनेन निषेधेन पृथक्‌ करोति, भिन्नतां करोति |
653

edits