06A---sArvadhAtukaprakaraNaM-kRutsu/03---gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam: Difference between revisions

m
Protected "03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(reuploaded pdf)
m (Protected "03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(10 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌}}
<big>ध्वनिमुद्रणानि -</big>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि -'''</big>
|-
|<big>'''2019 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/183_gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_%2B_Nijanta-karmaNi-cintanam_2019-12-03.mp3 <u>gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_+_Nijanta-karmaNi-cintanam_2019-12-03</u>]</big>
|-
|<big>'''2014 वर्गः'''</big>
|-
|<big>१) <u>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/19_gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_-_paricayaH_2014-10-08.mp3 gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_-_paricayaH_2014-10-08]</u></big>
|}
 
<big>2019 वर्गः</big>
 
<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/183_gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_%2B_Nijanta-karmaNi-cintanam_2019-12-03.mp3 <u>gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_+_Nijanta-karmaNi-cintanam_2019-12-03</u>]</big>
 
<big>2014 वर्गः</big>
 
<big>शत्रन्त-प्रातिपदिकनिर्माणस्य समग्रदृष्टिः जाता [[01 06A- शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam|गते पाठे]] | तत्र अस्माभिर्दृष्टम्‌ यत्‌ '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शतृ-प्रत्ययः सार्वधातुकप्रत्ययः | स च केवलं परस्मैपदिधातुभ्यः विहितः, अपि च कर्त्रर्थे एव | '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्ययः परः अस्ति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति |</big>
<big>१) <u>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/19_gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_-_paricayaH_2014-10-08.mp3 gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_-_paricayaH_2014-10-08]</u></big>
 
 
 
<big>शत्रन्त-प्रातिपदिकनिर्माणस्य समग्रदृष्टिः जाता [[01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌|गते पाठे]] | तत्र अस्माभिर्दृष्टम्‌ यत्‌ '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शतृ-प्रत्ययः सार्वधातुकप्रत्ययः | स च केवलं परस्मैपदिधातुभ्यः विहितः, अपि च कर्त्रर्थे एव | '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्ययः परः अस्ति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति |</big>
 
<big>अन्यच्च सार्वधातुकलकारेषु (नाम लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषु) रूपाणि कथं निष्पद्यन्ते इति अस्माभिर्ज्ञायते | तत्रापि कर्त्रर्थे '''कर्तरि शप्‌''' इत्यनेन श‌प्‌-विकरणप्रत्ययः विहितः |</big>
 
 
<big>अन्यच्च सार्वधातुकलकारेषु (नाम लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषु) रूपाणि कथं निष्पद्यन्ते इति अस्माभिर्ज्ञायते | तत्रापि कर्त्रर्थे '''कर्तरि शप्‌''' इत्यनेन श‌प्‌-विकरणप्रत्ययः विहितः |</big>
 
 
Line 66 ⟶ 69:
 
 
<big>कृदन्तं कर्मण्यर्थे चेत्‌, यस्य पदस्य विशेषणं, तेन सह कर्म-सम्बन्धः | यथा "वक्तव्या कथा"— अत्र कथा स्वयं वदति इति नार्थः, अपि तु <u>या कथा उच्यते</u>, सा केनचित्‌ वक्तव्या | अतः तव्यत्‌-प्रत्ययः कर्मण्यर्थे अस्ति न तु कर्त्रर्थे | अपि च सा वक्तव्या कथा वाक्य-स्तरे कर्तृपदं, कर्मपदं, किमपि भवितुम्‌ अर्हति | "इयं वक्तव्या कथा समीचीना; अनया एव वक्तव्यया कथया शिशोः निद्रा आगता" |</big>
 
 
Line 85 ⟶ 88:
 
 
<big>Swarup – Oct 2014</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/6/61/%E0%A5%A6%E0%A5%A9_-_%E0%A4%97%E0%A4%A3%E0%A4%AE%E0%A5%8D_%E0%A4%86%E0%A4%A7%E0%A4%BE%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF_%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A4-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%A6%E0%A4%BF%E0%A4%95%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D_.pdf ०३ - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌.pdf]
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here]].</big>
 
<big>Swarup – Oct 2014</big>
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
 
[https://samskritavyakaranam.miraheze.org/wiki/File:०३_-_गणम्_आधारीकृत्य_शत्रन्त-प्रातिपदिकनिर्माणम्_.pdf ०३ - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌.pdf]