06A---sArvadhAtukaprakaraNaM-kRutsu/03---gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam: Difference between revisions

m
Protected "03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(8 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
Line 10 ⟶ 11:
|<big>१) <u>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/19_gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_-_paricayaH_2014-10-08.mp3 gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_-_paricayaH_2014-10-08]</u></big>
|}
<big>ध्वनिमुद्रणानि -</big>
 
<big>2019 वर्गः</big>
 
<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/183_gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_%2B_Nijanta-karmaNi-cintanam_2019-12-03.mp3 <u>gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_+_Nijanta-karmaNi-cintanam_2019-12-03</u>]</big>
 
<big>2014 वर्गः</big>
 
<big>शत्रन्त-प्रातिपदिकनिर्माणस्य समग्रदृष्टिः जाता [[01 06A- शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam|गते पाठे]] | तत्र अस्माभिर्दृष्टम्‌ यत्‌ '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शतृ-प्रत्ययः सार्वधातुकप्रत्ययः | स च केवलं परस्मैपदिधातुभ्यः विहितः, अपि च कर्त्रर्थे एव | '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्ययः परः अस्ति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति |</big>
<big>१) <u>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/19_gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_-_paricayaH_2014-10-08.mp3 gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_-_paricayaH_2014-10-08]</u></big>
 
 
 
<big>शत्रन्त-प्रातिपदिकनिर्माणस्य समग्रदृष्टिः जाता [[01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌|गते पाठे]] | तत्र अस्माभिर्दृष्टम्‌ यत्‌ '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शतृ-प्रत्ययः सार्वधातुकप्रत्ययः | स च केवलं परस्मैपदिधातुभ्यः विहितः, अपि च कर्त्रर्थे एव | '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्ययः परः अस्ति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति |</big>
 
<big>अन्यच्च सार्वधातुकलकारेषु (नाम लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषु) रूपाणि कथं निष्पद्यन्ते इति अस्माभिर्ज्ञायते | तत्रापि कर्त्रर्थे '''कर्तरि शप्‌''' इत्यनेन श‌प्‌-विकरणप्रत्ययः विहितः |</big>
 
 
<big>अन्यच्च सार्वधातुकलकारेषु (नाम लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषु) रूपाणि कथं निष्पद्यन्ते इति अस्माभिर्ज्ञायते | तत्रापि कर्त्रर्थे '''कर्तरि शप्‌''' इत्यनेन श‌प्‌-विकरणप्रत्ययः विहितः |</big>
 
 
Line 77 ⟶ 69:
 
 
<big>कृदन्तं कर्मण्यर्थे चेत्‌, यस्य पदस्य विशेषणं, तेन सह कर्म-सम्बन्धः | यथा "वक्तव्या कथा"— अत्र कथा स्वयं वदति इति नार्थः, अपि तु <u>या कथा उच्यते</u>, सा केनचित्‌ वक्तव्या | अतः तव्यत्‌-प्रत्ययः कर्मण्यर्थे अस्ति न तु कर्त्रर्थे | अपि च सा वक्तव्या कथा वाक्य-स्तरे कर्तृपदं, कर्मपदं, किमपि भवितुम्‌ अर्हति | "इयं वक्तव्या कथा समीचीना; अनया एव वक्तव्यया कथया शिशोः निद्रा आगता" |</big>
 
 
Line 96 ⟶ 88:
 
 
<big>Swarup – Oct 2014</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/6/61/%E0%A5%A6%E0%A5%A9_-_%E0%A4%97%E0%A4%A3%E0%A4%AE%E0%A5%8D_%E0%A4%86%E0%A4%A7%E0%A4%BE%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF_%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A4-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%A6%E0%A4%BF%E0%A4%95%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D_.pdf ०३ - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌.pdf]
 
 
 
 
<big>Swarup – Oct 2014</big>
[https://samskritavyakaranam.miraheze.org/wiki/File:०३_-_गणम्_आधारीकृत्य_शत्रन्त-प्रातिपदिकनिर्माणम्_.pdf ०३ - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌.pdf]