06A---sArvadhAtukaprakaraNaM-kRutsu/03---gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam: Difference between revisions

m
Protected "03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Changes based on feedback : 1 Removed duplicate paragraph. 2. Underlined ya katha uchyate)
m (Protected "03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: 03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
Line 14 ⟶ 15:
 
 
<big>शत्रन्त-प्रातिपदिकनिर्माणस्य समग्रदृष्टिः जाता [[01 06A- शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam|गते पाठे]] | तत्र अस्माभिर्दृष्टम्‌ यत्‌ '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शतृ-प्रत्ययः सार्वधातुकप्रत्ययः | स च केवलं परस्मैपदिधातुभ्यः विहितः, अपि च कर्त्रर्थे एव | '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्ययः परः अस्ति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति |</big>
 
 
Line 88 ⟶ 89:
 
 
[https://samskritavyakaranamstatic.miraheze.org/wikisamskritavyakaranamwiki/File:०३_6/61/%E0%A5%A6%E0%A5%A9_-_गणम्_आधारीकृत्य_शत्रन्त_%E0%A4%97%E0%A4%A3%E0%A4%AE%E0%A5%8D_%E0%A4%86%E0%A4%A7%E0%A4%BE%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF_%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A4-प्रातिपदिकनिर्माणम्_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%A6%E0%A4%BF%E0%A4%95%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D_.pdf ०३ - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌.pdf]