06A---sArvadhAtukaprakaraNaM-kRutsu/03---gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 86:
 
<big>प्रथमे धातुगणसमूहे (भ्वादौ, दिवादौ, तुदादौ, चुरादौ) धातु-विकरणप्रत्यययोः मेलनेन यत्‌ अङ्गं निष्पन्नं तत्‌ सदा अदन्तम्‌, अतः शतृप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति | अस्य धातुगणसमूहस्य शन्त्रन्तरूपाणि प्रथमम्‌ अवलोकनीयानि | तदा द्वितीयधातुगणसमूहस्य वीक्षामहे, यत्र शतृप्रत्ययं निमित्तीकृत्य अङ्गकार्यम्‌ अर्हम्‌ |</big>
 
[https://samskritavyakaranam.miraheze.org/wiki/File:०३_-_गणम्_आधारीकृत्य_शत्रन्त-प्रातिपदिकनिर्माणम्_.pdf ०३ - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌.pdf]
 
 
<big>Swarup – Oct 2014</big>
 
 
 
 
 
[https://samskritavyakaranam.miraheze.org/wiki/File:०३_-_गणम्_आधारीकृत्य_शत्रन्त-प्रातिपदिकनिर्माणम्_.pdf ०३ - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌.pdf]
653

edits