06A---sArvadhAtukaprakaraNaM-kRutsu/03---gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 15:
 
 
<big>शत्रन्त-प्रातिपदिकनिर्माणस्य समग्रदृष्टिः जाता [[01 06A- शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam|गते पाठे]] | तत्र अस्माभिर्दृष्टम्‌ यत्‌ '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शतृ-प्रत्ययः सार्वधातुकप्रत्ययः | स च केवलं परस्मैपदिधातुभ्यः विहितः, अपि च कर्त्रर्थे एव | '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्ययः परः अस्ति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति |</big>
 
 
page_and_link_managers, Administrators
5,097

edits