06A---sArvadhAtukaprakaraNaM-kRutsu/08---shatRushAnacoH-prakriyAcintanam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(4 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 08 - शतृशानचोः प्रक्रियाचिन्तनम्‌}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
Line 111 ⟶ 112:
<big><u>चुरादौ</u></big>
 
<big>चुर + णिच्‌ → चुर्‍चुर् + इ → चोरि इति धातुः → चोरि + शप्‌ → चोरय इति अङ्गम्‌ → चोरय + मान → चोरयमाण | चोरयमाणः, चोरयमाणा, चोरयमाणम्‌ |</big>
 
 
Line 253 ⟶ 254:
<big><u>चुरादौ</u></big>
 
<big>चुर्‌चुर् + णिच्‌ → चोरि → चोरि + शप्‌ + अत्‌ → चोरय + अत्‌ → '''अतो गुणे''' (६.१.९७) → चोरयत्‌</big>
 
 
Line 365 ⟶ 366:
 
<big>'''शि सर्वनामस्थानम्‌''' (१.१.४२) = शि इति आदेशस्य सर्वनामसंज्ञा भवति |</big>
 
 
<big>अयं शि-प्रत्ययः बहुवचनस्य प्रथमाविभक्तौ द्वितीयाविभक्तौ च भवति | '''शि सर्वनामस्थानम्‌''' (१.१.४२) इत्यनेन सर्वनामस्थानसंज्ञकः च | आहत्य सप्त सर्वनामस्थानसंज्ञकप्रत्ययाः सन्ति— पुंलिङ्गे पञ्च (सु, औ, जस्‌, अम्‌, औट्‌), नपुंशकलिङ्गे द्वौ शि-प्रत्ययौ च |</big>
 
 
 
<big>'''नपुंसकस्य झलचः''' (७.१.७२) = नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम्‌-आगमो भवति | अनुवृत्ति-सहितं सूत्रम्‌— '''नपुंसकस्य झलचः अङ्गस्य नुम्‌ सर्वनामस्थाने''' |</big>
 
 
<big>अतः यथा पुंलिङ्गे सर्वनामस्थानसंज्ञक-प्रत्ययानां कार्यम्‌, अत्रापि तथैव | '''नपुंसकस्य झलचः''' (७.१.७२) इत्यनेन अङ्गम्‌ अदन्तम्‌ वा अनदन्तं वा, उभयत्र अदन्तस्य अनदन्तस्य च सर्वनामस्थाने परे नुमागमः | पुंलिङ्गस्य इव, नपुंसकलिङ्गस्य अपि स्थितिः समाना— सर्वनामस्थाने परे नुमागमः |</big>
Line 581 ⟶ 585:
 
 
<big>कृ + उ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इकः गुणः → कर्‍कर् + उ → करु → '''अत उत्सार्वधातुके''' इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु इति अङ्गम्‌ → कुरु + अत्‌ → '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌‌-आदेशः → कुर्वत्‌</big>
 
 
Line 596 ⟶ 600:
 
 
<big>ग्रह्‌ + श्ना = ग्‌ + र्‍र् + अ + ह्‌ + श्ना → '''ग्रहि ज्या''' (३.१.१३) इत्यनेन सम्प्रसारणम्‌ (र्‍र् -> ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह्‌ + ना → गृह्‌ + ना → '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम्‌ → गृह्णा इति अङ्गम्‌ → गृह्णा + अत्‌ → '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकार-लोपः → गृह्ण्‌ + अत्‌ → गृह्णत्‌</big>
 
 
Line 852 ⟶ 856:
 
 
<big>अदादिगणे अन्यः आकारन्तधातुः वर्तते— दरिद्रा | तस्य विकल्पेन नुम्‌-आगमः किमर्थं न भवति ? पूर्वं दृष्टं यत्‌ '''जक्षित्यादयः षट्‌''' (६.१.६) इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा भवति | अतः अजाद्यपित्सु '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकार-लोपः → दरिद्रा + अत्‌ → दरिद्र्‌दरिद्र् + अत्‌ → दरिद्रत्‌ |</big>
 
 
Line 890 ⟶ 894:
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
 
 
page_and_link_managers, Administrators
5,152

edits