06A---sArvadhAtukaprakaraNaM-kRutsu/08---shatRushAnacoH-prakriyAcintanam: Difference between revisions

no edit summary
(Incorporated reviewer comments)
No edit summary
 
(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: 08 - शतृशानचोः प्रक्रियाचिन्तनम्‌}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
Line 111 ⟶ 112:
<big><u>चुरादौ</u></big>
 
<big>चुर + णिच्‌ → चुर्‍चुर् + इ → चोरि इति धातुः → चोरि + शप्‌ → चोरय इति अङ्गम्‌ → चोरय + मान → चोरयमाण | चोरयमाणः, चोरयमाणा, चोरयमाणम्‌ |</big>
 
 
Line 253 ⟶ 254:
<big><u>चुरादौ</u></big>
 
<big>चुर्‌चुर् + णिच्‌ → चोरि → चोरि + शप्‌ + अत्‌ → चोरय + अत्‌ → '''अतो गुणे''' (६.१.९७) → चोरयत्‌</big>
 
 
Line 584 ⟶ 585:
 
 
<big>कृ + उ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इकः गुणः → कर्‍कर् + उ → करु → '''अत उत्सार्वधातुके''' इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु इति अङ्गम्‌ → कुरु + अत्‌ → '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌‌-आदेशः → कुर्वत्‌</big>
 
 
Line 599 ⟶ 600:
 
 
<big>ग्रह्‌ + श्ना = ग्‌ + र्‍र् + अ + ह्‌ + श्ना → '''ग्रहि ज्या''' (३.१.१३) इत्यनेन सम्प्रसारणम्‌ (र्‍र् -> ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह्‌ + ना → गृह्‌ + ना → '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम्‌ → गृह्णा इति अङ्गम्‌ → गृह्णा + अत्‌ → '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकार-लोपः → गृह्ण्‌ + अत्‌ → गृह्णत्‌</big>
 
 
Line 855 ⟶ 856:
 
 
<big>अदादिगणे अन्यः आकारन्तधातुः वर्तते— दरिद्रा | तस्य विकल्पेन नुम्‌-आगमः किमर्थं न भवति ? पूर्वं दृष्टं यत्‌ '''जक्षित्यादयः षट्‌''' (६.१.६) इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा भवति | अतः अजाद्यपित्सु '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकार-लोपः → दरिद्रा + अत्‌ → दरिद्र्‌दरिद्र् + अत्‌ → दरिद्रत्‌ |</big>
 
 
page_and_link_managers, Administrators
5,097

edits