06A---sArvadhAtukaprakaraNaM-kRutsu/08---shatRushAnacoH-prakriyAcintanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 46:
 
<big>वस्तुतः यद्यपि 'सार्वधातुकप्रकरणम्‌' इति नामकरणं प्रसिद्धं किन्तु सार्वधातुकम्‌ इति प्रक्रिया अस्ति न तु प्रकरणम्‌ | यथा जानीमः, प्रकरणम्‌ इति नाम्ना अष्टाध्याय्यां समानप्रकारकसूत्राणि सङ्गृहीतानि सन्ति; अयं समानप्रकारकसूत्रसङ्ग्रहः एव प्रकरणम्‌ | 'इत्‌संज्ञाप्रकरणम्‌', 'इडागमप्रकरणं', 'नुमागमप्रकरणं', 'णत्वप्रकरणम्‌' इति अष्टाध्याय्यां प्रकरणानि | तत्र एकप्रकारकसूत्रसङ्ग्रहः एव दीयते न तु पदनिर्माणप्रक्रिया | अष्टाध्याय्याम्‌ एकस्मिन्‌ प्रकोष्ठे एकमेव कार्यम्‌ इति प्रकरणस्य लक्षणम्‌ |</big>
 
 
 
teachers
752

edits