06A---sArvadhAtukaprakaraNaM-kRutsu: Difference between revisions

m
Protected "06A - सार्वधातुकप्रकरणं कृत्सु" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "06A - सार्वधातुकप्रकरणं कृत्सु" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(8 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:06A - सार्वधातुकप्रकरणं कृत्सु}}
<big>ध्वनिमुद्रणानि -</big>
{| class="wikitable mw-collapsible mw-collapsed"
!'''<big>ध्वनिमुद्रणानि -</big>'''
|-
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/178_sArvadhAtukaprakriyA-kRutsu_2019-10-29.mp3 sArvadhAtukaprakriyA-kRutsu_2019-10-29]
|}
 
 
 
१) sArvadhAtukaprakriyA-kRutsu_2019-10-29
 
 
Line 8 ⟶ 13:
 
 
<big>द्वयोः पूर्वतनभागयोः (05 सार्वधातुकप्रकरणम्‌ - अदन्तम्‌ अङ्गम्‌; 06 सार्वधातुकप्रकरणम्‌ - अनदन्तम्‌ अङ्गम्‌) सार्वधातुकप्रकरणं कथं भवति इति अवलोकितवन्तः तिङ्‌-प्रसङ्गे | तत्र लट्‌, लो‌ट्‌, लङ्‌, विधिलिङ्‌— एषु चतुर्षु लकारेषु कर्त्रर्थे शबादयः विकरणाः आयान्ति '''कर्तरि शप्‌''' इत्यादिभिः सूत्रैः; ततः धातुगणभेदाः निष्पन्नाः इति जानीमः | अधुना अस्मिन्‌ भागे (<u>सार्वधातुकप्रकरणं कृत्सु</u>) अयम्‌ एव विचारः भवति कृत्‌-प्रसङ्गे |</big>
 
 
Line 20 ⟶ 25:
 
 
<big>तर्हि नवसु सार्वधातुककृत्प्रत्ययेषु अस्मिन्‌ पाठे द्वौ प्रसिद्धौ सार्वधातुकप्रत्ययौ— शतृ, शानच्‌ च — अवलोकयिष्यामः |</big>
 
 
<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>
<big>Subpages (8): 01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌ 02 - प्रातिपदिकत्वम्‌ 03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌ 04 - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌ 05 - दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌ 06 - तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌ 07 - शत्रन्तानां सुबन्तनिर्माणम्‌ 08 - शतृशानचोः प्रक्रियाचिन्तनम्‌</big>
{| class="wikitable"
|+
|<big>[https://worldsanskrit.net/wiki/06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam ०१ - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌]</big>
|-
|<big>[https://worldsanskrit.net/wiki/06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam ०२ - प्रातिपदिकत्वम्‌]</big>
|-
|<big>[https://worldsanskrit.net/wiki/06A---sArvadhAtukaprakaraNaM-kRutsu/03---gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam ०३ - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌]</big>
|-
|<big>[https://worldsanskrit.net/wiki/06A---sArvadhAtukaprakaraNaM-kRutsu/04--bhvAdigaNe-shatrantaprAtipadikanirmANam ०४ - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌]</big>
|-
|<big>[https://worldsanskrit.net/wiki/06A---sArvadhAtukaprakaraNaM-kRutsu/05---divAdigaNe-shatrantaprAtipadikanirmANam ०५ - दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌]</big>
|-
|<big>[https://worldsanskrit.net/wiki/06A---sArvadhAtukaprakaraNaM-kRutsu/06---tudAdigaNe-shatrantaprAtipadikanirmANam ०६ - तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌]</big>
|-
|<big>[https://worldsanskrit.net/wiki/06A---sArvadhAtukaprakaraNaM-kRutsu/07---shatrantAnAM-subantanirmANam ०७ - शत्रन्तानां सुबन्तनिर्माणम्‌]</big>
|-
|<big>[https://worldsanskrit.net/wiki/06A---sArvadhAtukaprakaraNaM-kRutsu/08---shatRushAnacoH-prakriyAcintanam ०८ - शतृशानचोः प्रक्रियाचिन्तनम्‌]</big>
|}
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/8/8e/%E0%A5%A6%E0%A5%A6_-_%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%82_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%81.pdf ०० - सार्वधातुकप्रकरणं कृत्सु.pdf]</big>