07A---ArdhadhAtuka-kRut-pratyayAH/01---Nvul-tRuc-lyuT: Difference between revisions

m
Protected "01 - ण्वुल्‌, तृच्‌, ल्युट्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Removed Dheyam section)
m (Protected "01 - ण्वुल्‌, तृच्‌, ल्युट्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:01 - ण्वुल्‌, तृच्‌, ल्युट्‌}}
 
<big>ण्वुल्‌, तृच्‌, ल्युट्‌ एते त्रयः प्रत्ययाः धातुभ्यः विहिताः अपि च तिङ्‌-भिन्नाः, अतः कृत्‌-प्रत्ययाः इत्युच्यन्ते | '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन यः प्रत्ययः धातुतः विहितः अपि च तिङ्‌ शित्‌ वा, सः '''सार्वधातुकम्''' | '''आर्धधातुकं शेषः''' (३.४.११४) इत्यनेन अवशिष्टाः प्रत्ययाः ये धातुभ्यः विहिताः, तिङ्‌-शित्‌-भिन्नाः, ते सर्वे '''आर्धधातुकाः''' | ण्वुल्‌, तृच्‌, ल्युट्‌ एते त्रयः प्रत्ययाः धातुभ्यः विहिताः, न तिङ्‌ न वा शित्, अतः त्रयोऽपि आर्धधातुकप्रत्ययाः |</big>
 
Line 319:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/f/fc/%E0%A5%A6%E0%A5%A7_-_%E0%A4%A3%E0%A5%8D%E0%A4%B5%E0%A5%81%E0%A4%B2%E0%A5%8D_%2C_%E0%A4%A4%E0%A5%83%E0%A4%9A%E0%A5%8D_%2C_%E0%A4%B2%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%9F%E0%A5%8D_.pdf ०१ - ण्वुल्‌, तृच्‌, ल्युट्‌.pdf (65k)] Swarup Bhai, Nov 29, 2017, 5:19 PM
page_and_link_managers, Administrators
5,097

edits