07A---ArdhadhAtuka-kRut-pratyayAH/01---Nvul-tRuc-lyuT: Difference between revisions

Removed some extra carraige returns
(Modified font size)
(Removed some extra carraige returns)
Line 13:
 
<font size="4"></font>
 
 
 
इट्‌— नाम "इ" इति आगमः — कुत्रचित्‌ धातु-प्रत्यययोः मध्ये आयाति | सामान्यनियमः अयं यत्‌ धातुः अपि सेट्‌ (स-इट्‌), प्रत्ययः अपि सेट्‌ चेदेव इडागमो भवति | द्वयोर्मध्ये एकोऽपि अनिट्‌ (अन्‌-इट्‌), तर्हि इडागमो नैव विहितः | द्वयमपि सेट्‌ चेदपि कुत्रचित्‌ अपवादत्वेन न भवति; परन्तु द्वयोर्मध्ये एकः अनिट्‌ चेत्‌ इडागमो नैव भवति | ण्वुल्‌ ल्युट्‌ च अनिटौ; तृच्‌ सेट्‌ | अतः ण्वुल्‌ ल्युट्‌ वा धातुतः परे चेत्‌, नैव इडागमः | तृच्‌ सेट्‌ अस्ति, अतः धातुः अपि सेट्‌ चेत्‌, इडागमः सम्भवति (भवति इति सामान्यनियमः, परन्तु अपवादाः सन्ति) |
Line 22 ⟶ 20:
 
<u>'''A.''' '''ण्वुल्‌'''</u>
 
 
 
Line 30 ⟶ 27:
 
 
अयं प्रत्ययः णित्‌ (ण्‌ इत्‌ यस्य सः) अतः यत्‌ कर्यं भवति णित्सु, तत्‌ अत्रापि भवेत्‌ | यथा णिच्‌ प्रत्यये यत्‌ अङ्गकार्यं भवति, तदत्रापि | नाम ण्वुल्‌ णित्‌, अतः '''अचो ञ्णिति''' च '''अत उपधायाः''' चेत्याभ्याम्‌ अङ्गकार्यं ण्वुल्‌-प्रत्यये परे भवति | ण्वुल्‌-प्रत्ययः आर्धधातुकः अपि अस्ति, अतः यत्‌ सामान्यम्‌ अङ्गकार्यं भवति आर्धधातुक-प्रत्ययानाम्‌, तत्‌ कार्यम्‌ अपि भवति अत्र | नाम धातौ लघु-इकः गुणः भवति '''पुगन्तलघूपधस्य च''' इति सूत्रेण |
 
 
 
अयं प्रत्ययः णित्‌ (ण्‌ इत्‌ यस्य सः) अतः यत्‌ कर्यं भवति णित्सु, तत्‌ अत्रापि भवेत्‌ | यथा णिच्‌ प्रत्यये यत्‌ अङ्गकार्यं भवति, तदत्रापि | नाम ण्वुल्‌ णित्‌, अतः '''अचो ञ्णिति''' च '''अत उपधायाः''' चेत्याभ्याम्‌ अङ्गकार्यं ण्वुल्‌-प्रत्यये परे भवति | ण्वुल्‌-प्रत्ययः आर्धधातुकः अपि अस्ति, अतः यत्‌ सामान्यम्‌ अङ्गकार्यं भवति आर्धधातुक-प्रत्ययानाम्‌, तत्‌ कार्यम्‌ अपि भवति अत्र | नाम धातौ लघु-इकः गुणः भवति '''पुगन्तलघूपधस्य च''' इति सूत्रेण |
 
 
40

edits